Original

द्युतिं धत्ते यस्य त्रिवलिलतिकासङ्कटतरंसखे दामश्रेणीक्षपणरचनाभिज्ञमुदरम् ।यशोदा यस्यान्तः सुरनरभुजङ्गैः परिवृतंमुखद्वारा वारद्वयमवलुलोके त्रिभुवनम् ॥ ५८ ॥

Segmented

द्युतिम् धत्ते यस्य त्रिवलि-लतिका संकटतरम् सखे दाम-श्रेणी-क्षण-परिचय-अभिज्ञम् उदरम् यशोदा यस्य अन्तः सुर-नर-भुजंगैः परिवृतम् मुखद्वारावारद्वयम्

Analysis

Word Lemma Parse
द्युतिम् द्युति pos=n,g=f,c=2,n=s
धत्ते धा pos=v,p=3,n=s,l=lat
यस्य यद् pos=n,g=m,c=6,n=s
त्रिवलि त्रिवलि pos=n,comp=y
लतिका लतिका pos=n,g=f,c=1,n=s
संकटतरम् संकटतर pos=a,g=n,c=1,n=s
सखे सखि pos=n,g=,c=8,n=s
दाम दामन् pos=n,comp=y
श्रेणी श्रेणी pos=n,comp=y
क्षण क्षण pos=n,comp=y
परिचय परिचय pos=n,comp=y
अभिज्ञम् अभिज्ञा pos=n,g=n,c=1,n=s
उदरम् उदर pos=n,g=n,c=1,n=s
यशोदा यशोदा pos=n,g=f,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
अन्तः अन्तर् pos=i
सुर सुर pos=n,comp=y
नर नर pos=n,comp=y
भुजंगैः भुजंग pos=n,g=m,c=3,n=p
परिवृतम् परिवृ pos=va,g=n,c=1,n=s,f=part
मुखद्वारावारद्वयम् त्रिभुवन pos=n,g=n,c=1,n=s