Original

सखे यस्याभीरीनयनसफरीजीवनविधौनिदानं गाम्भीर्यप्रसरकलिता नाभिसरसी ।यतः कल्पस्यादौ सजलजनकोत्पत्तिवडभीगभीरान्तः कक्षाधृतभुवनमम्भोरुहमभूत् ॥ ५७ ॥

Segmented

सखे यस्य आभीरी-नयन-शफरी-जीवन-विधौ निदानम् गाम्भीर्य-प्रसर-कलिता नाभि-सरसी यतः कल्पस्य आदौ सनक-जनक-उत्पत्ति-वडभी गभीर-अन्तः कक्ष-आधृ-भुवनम् अम्भोरुहम् अभूत्

Analysis

Word Lemma Parse
सखे सखि pos=n,g=,c=8,n=s
यस्य यद् pos=n,g=m,c=6,n=s
आभीरी आभीरी pos=n,comp=y
नयन नयन pos=n,comp=y
शफरी शफरी pos=n,comp=y
जीवन जीवन pos=n,comp=y
विधौ विधि pos=n,g=m,c=7,n=s
निदानम् निदान pos=n,g=n,c=2,n=s
गाम्भीर्य गाम्भीर्य pos=n,comp=y
प्रसर प्रसर pos=n,comp=y
कलिता कलय् pos=va,g=f,c=1,n=s,f=part
नाभि नाभि pos=n,comp=y
सरसी सरसी pos=n,g=f,c=1,n=s
यतः यतस् pos=i
कल्पस्य कल्प pos=n,g=m,c=6,n=s
आदौ आदि pos=n,g=m,c=7,n=s
सनक सनक pos=n,comp=y
जनक जनक pos=n,comp=y
उत्पत्ति उत्पत्ति pos=n,comp=y
वडभी वडभि pos=n,g=f,c=1,n=d
गभीर गभीर pos=a,comp=y
अन्तः अन्तर् pos=i
कक्ष कक्ष pos=n,comp=y
आधृ आधृ pos=va,comp=y,f=part
भुवनम् भुवन pos=n,g=n,c=1,n=s
अम्भोरुहम् अम्भोरुह pos=n,g=n,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun