Original

रुचीनमुल्लासैर्मरकतमयस्थूलकदलीकदम्बाहंकारं कवलयति यस्योरुयुगलम् ।यदालानस्तम्भद्यूउतिमवललम्बे कलवतांमदादुद्दामानां पशुपरमणीचित्तकरिणीम् ॥ ५६ ॥

Segmented

रुचीनाम् उल्लासैः मरकत-मय-स्थूल-कदली कदम्ब-अहंकारम् कवलयति यस्य ऊरू-युगलम् यद्-आलान-स्तम्भ-द्युतिम् अवललम्बे मदात् उद्दामानाम् पशुप-रमणी-चित्त-करिन्

Analysis

Word Lemma Parse
रुचीनाम् रुचि pos=n,g=f,c=6,n=p
उल्लासैः उल्लास pos=n,g=m,c=3,n=p
मरकत मरकत pos=n,comp=y
मय मय pos=a,comp=y
स्थूल स्थूल pos=a,comp=y
कदली कदली pos=n,g=f,c=1,n=s
कदम्ब कदम्ब pos=n,comp=y
अहंकारम् अहंकार pos=n,g=m,c=2,n=s
कवलयति कवलय् pos=v,p=3,n=s,l=lat
यस्य यद् pos=n,g=m,c=6,n=s
ऊरू ऊरु pos=n,comp=y
युगलम् युगल pos=n,g=n,c=2,n=s
यद् यद् pos=n,comp=y
आलान आलान pos=n,comp=y
स्तम्भ स्तम्भ pos=n,comp=y
द्युतिम् द्युति pos=n,g=m,c=2,n=s
अवललम्बे अवलम्ब् pos=v,p=3,n=s,l=lit
मदात् मद pos=n,g=m,c=5,n=s
उद्दामानाम् उद्दाम pos=a,g=m,c=6,n=p
पशुप पशुप pos=n,comp=y
रमणी रमणी pos=n,comp=y
चित्त चित्त pos=n,comp=y
करिन् करिन् pos=a,g=m,c=6,n=p