Original

सरोजानां व्यूहः श्रियमभिलषन् यस्य पदयोर्ययौ रागाढ्यानां विधुरमुदवासव्रतविधिम् ।हिमं वन्दे नीचैरनुचितविधानव्यसनिनांयदेषां प्राणान्तं दमनमनुवर्षं प्रणयति ॥ ५५ ॥

Segmented

सरोजानाम् व्यूहः श्रियम् अभिलषन् यस्य पदयोः ययौ रागाढ्यानाम् विधुरम् उद-वास-व्रत-विधिम् हिमम् वन्दे नीचैः अनुचित-विधान-व्यसनिनाम् यत् एषाम् प्राणान्तम् दमनम् अनु वर्षम् प्रणयति

Analysis

Word Lemma Parse
सरोजानाम् सरोज pos=n,g=n,c=6,n=p
व्यूहः व्यूह pos=n,g=m,c=1,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
अभिलषन् अभिलष् pos=va,g=m,c=1,n=s,f=part
यस्य यद् pos=n,g=m,c=6,n=s
पदयोः पद pos=n,g=n,c=7,n=d
ययौ या pos=v,p=3,n=s,l=lit
रागाढ्यानाम् रागाढ्या pos=n,g=f,c=6,n=p
विधुरम् विधुर pos=a,g=n,c=2,n=s
उद उद pos=n,comp=y
वास वास pos=n,comp=y
व्रत व्रत pos=n,comp=y
विधिम् विधि pos=n,g=m,c=2,n=s
हिमम् हिम pos=n,g=m,c=2,n=s
वन्दे वन्द् pos=v,p=1,n=s,l=lat
नीचैः नीच pos=a,g=m,c=3,n=p
अनुचित अनुचित pos=a,comp=y
विधान विधान pos=n,comp=y
व्यसनिनाम् व्यसनिन् pos=a,g=m,c=6,n=p
यत् यत् pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
प्राणान्तम् प्राणान्त pos=n,g=m,c=2,n=s
दमनम् दमन pos=n,g=n,c=2,n=s
अनु अनु pos=i
वर्षम् वर्ष pos=n,g=m,c=2,n=s
प्रणयति प्रणी pos=v,p=3,n=s,l=lat