Original

विराजन्ते यस्यव्रजशिशुकुलस्तेयविकलस्वयम्भूचूडाग्रैर्लुलितशिखराः पादनखराः ।क्षणं यान् आलोक्य प्रकटपरमानन्दविवशःस देवर्षिर्मुक्तान् अपि तनुभृतः शोचति भृशम् ॥ ५४ ॥

Segmented

विराजन्ते यस्य व्रज-शिशु-कुल-स्तेय-विकल-स्वयंभू-चूडा-अग्रैः लुलित-शिखराः पाद-नखराः क्षणम् यान् आलोक्य प्रकट-परमानन्द-विरसः स देवर्षिः मुक्तान् अपि तनुभृतः शोचति भृशम्

Analysis

Word Lemma Parse
विराजन्ते विराज् pos=v,p=3,n=p,l=lat
यस्य यद् pos=n,g=m,c=6,n=s
व्रज व्रज pos=n,comp=y
शिशु शिशु pos=n,comp=y
कुल कुल pos=n,comp=y
स्तेय स्तेय pos=n,comp=y
विकल विकल pos=a,comp=y
स्वयंभू स्वयम्भु pos=n,comp=y
चूडा चूडा pos=n,comp=y
अग्रैः अग्र pos=n,g=n,c=3,n=p
लुलित लुल् pos=va,comp=y,f=part
शिखराः शिखर pos=n,g=m,c=1,n=p
पाद पाद pos=n,comp=y
नखराः नखर pos=n,g=m,c=1,n=p
क्षणम् क्षण pos=n,g=m,c=2,n=s
यान् यद् pos=n,g=m,c=2,n=p
आलोक्य आलोकय् pos=vi
प्रकट प्रकट pos=a,comp=y
परमानन्द परमानन्द pos=n,comp=y
विरसः विरस pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
देवर्षिः देवर्षि pos=n,g=m,c=1,n=s
मुक्तान् मुच् pos=va,g=m,c=2,n=p,f=part
अपि अपि pos=i
तनुभृतः तनुभृत् pos=n,g=m,c=2,n=p
शोचति शुच् pos=v,p=3,n=s,l=lat
भृशम् भृशम् pos=i