Original

न निर्वक्तुं दामोदरपदकनिष्ठाङ्गुलिनखद्युतीनां लावण्यं भवति चतुरास्यो।अपि चतुरः ।तथापि स्त्रीप्रज्ञासुलभतरलत्वादहमसौप्रवृत्ता तन्मूर्तिस्तवरतिमहासाहसवशे ॥ ५३ ॥

Segmented

न निर्वक्तुम् दामोदर-पद-कनिष्ठा-अङ्गुलि-नख-द्युतीनाम् लावण्यम् भवति चतुरास्यो ऽपि चतुरः तथा अपि स्त्री-प्रज्ञा-सुलभ-तरलत्वात् अहम् असौ प्रवृत्ता तद्-मूर्ति-स्तव-रति-महासाहस-रसे

Analysis

Word Lemma Parse
pos=i
निर्वक्तुम् निर्वच् pos=vi
दामोदर दामोदर pos=n,comp=y
पद पद pos=n,comp=y
कनिष्ठा कनिष्ठा pos=n,comp=y
अङ्गुलि अङ्गुलि pos=n,comp=y
नख नख pos=n,comp=y
द्युतीनाम् द्युति pos=n,g=f,c=6,n=p
लावण्यम् लावण्य pos=n,g=n,c=2,n=s
भवति भू pos=v,p=3,n=s,l=lat
चतुरास्यो चतुरास्य pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
चतुरः चतुर pos=a,g=m,c=1,n=s
तथा तथा pos=i
अपि अपि pos=i
स्त्री स्त्री pos=n,comp=y
प्रज्ञा प्रज्ञा pos=n,comp=y
सुलभ सुलभ pos=a,comp=y
तरलत्वात् तरलत्व pos=n,g=n,c=5,n=s
अहम् मद् pos=n,g=,c=1,n=s
असौ अदस् pos=n,g=f,c=1,n=s
प्रवृत्ता प्रवृत् pos=va,g=f,c=1,n=s,f=part
तद् तद् pos=n,comp=y
मूर्ति मूर्ति pos=n,comp=y
स्तव स्तव pos=n,comp=y
रति रति pos=n,comp=y
महासाहस महासाहस pos=n,comp=y
रसे रस pos=n,g=m,c=7,n=s