Original

विहङ्गेन्द्रो युग्मीकृतकरसरोजो भुवि पुरःकृतासङ्गो भावी प्रजविनि निर्देशे।अर्पितमनाः ।छदद्वन्द्वे यस्य ध्वनति मथुरावासिबटवोव्यदस्यन्ते सामस्वरजनितमन्योन्यकलहम् ॥ ५२ ॥

Segmented

विहङ्ग-इन्द्रः युग्मीकृ-कर-सरोजः भुवि पुरः कृत-आशङ्कः भावी प्रजविनि निदेशे अर्पित-मनाः छद-द्वन्द्वे यस्य ध्वनति मथुरा-वासि-वटवः व्युदस्यन्ते साम-स्वर-कलितम् अन्योन्य-कलहम्

Analysis

Word Lemma Parse
विहङ्ग विहंग pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
युग्मीकृ युग्मीकृ pos=va,comp=y,f=part
कर कर pos=n,comp=y
सरोजः सरोज pos=n,g=m,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s
पुरः पुरस् pos=i
कृत कृ pos=va,comp=y,f=part
आशङ्कः आशङ्का pos=n,g=m,c=1,n=s
भावी भाविन् pos=a,g=m,c=1,n=s
प्रजविनि प्रजविन् pos=a,g=m,c=7,n=s
निदेशे निदेश pos=n,g=m,c=7,n=s
अर्पित अर्पय् pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
छद छद pos=n,comp=y
द्वन्द्वे द्वंद्व pos=n,g=n,c=7,n=s
यस्य यद् pos=n,g=m,c=6,n=s
ध्वनति ध्वन् pos=v,p=3,n=s,l=lat
मथुरा मथुरा pos=n,comp=y
वासि वासिन् pos=a,comp=y
वटवः वटु pos=n,g=m,c=1,n=p
व्युदस्यन्ते व्युदस् pos=v,p=3,n=p,l=lat
साम सामन् pos=n,comp=y
स्वर स्वर pos=n,comp=y
कलितम् कलय् pos=va,g=m,c=2,n=s,f=part
अन्योन्य अन्योन्य pos=n,comp=y
कलहम् कलह pos=n,g=m,c=2,n=s