Original

विकद्रुः पौराणीरखिलकुलवृद्धो यदुपतेर्अदूरादासीनो मधुरभनितीर्गास्यति सदा ।पुरस्तादाभीरीगणभयदनामा स कठिनोमणिस्तम्भालम्बी कुरुकुलकथां सङ्कलयिता ॥ ५० ॥

Segmented

विकद्रुः अखिल-कुल-वृद्धः अखिलकुलवृद्धो यदुपतेः अदूराद् मधुर-भणिति गास्यति मधुरभणितिर्गास्यति पुरस्ताद् आभीरी-गण-भय-द-नामा स कठिनो मणि-स्तम्भ-आलम्बी कुरु-कुल-कथाम् संकलयिता

Analysis

Word Lemma Parse
विकद्रुः विकद्रु pos=n,g=m,c=1,n=s
अखिल अखिल pos=a,comp=y
कुल कुल pos=n,comp=y
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
अखिलकुलवृद्धो यदुपति pos=n,g=m,c=6,n=s
यदुपतेः अदूर pos=a,g=n,c=5,n=s
अदूराद् आस् pos=va,g=m,c=1,n=s,f=part
मधुर मधुर pos=a,comp=y
भणिति भणिति pos=n,g=m,c=1,n=s
गास्यति गा pos=v,p=3,n=s,l=lrt
मधुरभणितिर्गास्यति तदा pos=i
पुरस्ताद् पुरस्तात् pos=i
आभीरी आभीरी pos=n,comp=y
गण गण pos=n,comp=y
भय भय pos=n,comp=y
pos=a,comp=y
नामा नामन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कठिनो कठिन pos=a,g=m,c=1,n=s
मणि मणि pos=n,comp=y
स्तम्भ स्तम्भ pos=n,comp=y
आलम्बी आलम्बिन् pos=a,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
कुल कुल pos=n,comp=y
कथाम् कथा pos=n,g=f,c=2,n=s
संकलयिता संकलयितृ pos=a,g=m,c=1,n=s