Original

उदञ्चत् कालिन्दीसलिलसुभगं भावुकरुचिःकपोलान्तः प्रेक्ष्यन्मणिमकरमुद्रामधुरिमा ।वसानः कौशेयं जितकनकलक्ष्मी परिमलंमुकुन्दस्ते साक्षात् प्रमदसुधया सेक्ष्यति दृशोः ॥ ४९ ॥

Segmented

उदञ्चत्-कालिन्दी-सलिल-सुभगंभावुक-रुचिः कपोल-अन्ते प्रेङ्खत्-मणि-मकर-मुद्रा-मधुरिमा वसानः कौशेयम् जित-कनक-लक्ष्मि-परिमलम् मुकुन्दः ते साक्षात् प्रमद-सुधया सेक्ष्यति दृशौ

Analysis

Word Lemma Parse
उदञ्चत् उदञ्च् pos=va,comp=y,f=part
कालिन्दी कालिन्दी pos=n,comp=y
सलिल सलिल pos=n,comp=y
सुभगंभावुक सुभगंभावुक pos=a,comp=y
रुचिः रुचि pos=n,g=m,c=1,n=s
कपोल कपोल pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
प्रेङ्खत् प्रेङ्ख् pos=va,comp=y,f=part
मणि मणि pos=n,comp=y
मकर मकर pos=n,comp=y
मुद्रा मुद्रा pos=n,comp=y
मधुरिमा मधुरिमन् pos=n,g=m,c=1,n=s
वसानः वस् pos=va,g=m,c=1,n=s,f=part
कौशेयम् कौशेय pos=n,g=n,c=2,n=s
जित जि pos=va,comp=y,f=part
कनक कनक pos=n,comp=y
लक्ष्मि लक्ष्मी pos=n,comp=y
परिमलम् परिमल pos=n,g=n,c=2,n=s
मुकुन्दः मुकुन्द pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
साक्षात् साक्षात् pos=i
प्रमद प्रमद pos=n,comp=y
सुधया सुधा pos=n,g=f,c=3,n=s
सेक्ष्यति सिच् pos=v,p=3,n=s,l=lrt
दृशौ दृश् pos=n,g=f,c=2,n=d