Original

निविष्टः पलाङ्के मृदुलतरतुलीधवलितेत्रिलोकलक्ष्मीणां ककुदि दरसातीकृततनूः ।अमन्दं पूर्णेन्दुप्रतिममुपधानं प्रमुदितोनिधायाग्रे तस्मिन्न् उपहितकफोनिद्वयभरम् ॥ ४८ ॥

Segmented

निविष्टः पल्यङ्के मृदुलतर-तूली-धवलिते त्रिलोकी-लक्ष्मी ककुदि दर-साचीकृत-तनुः अमन्दम् पूर्ण-इन्दु-प्रतिमम् उपधानम् प्रमुदितो निधाय अग्रे तस्मिन्न् उपधा-कफोलि-द्वय-भरः

Analysis

Word Lemma Parse
निविष्टः निविश् pos=va,g=m,c=1,n=s,f=part
पल्यङ्के पल्यङ्क pos=n,g=m,c=7,n=s
मृदुलतर मृदुलतर pos=a,comp=y
तूली तूली pos=n,comp=y
धवलिते धवलय् pos=va,g=m,c=7,n=s,f=part
त्रिलोकी त्रिलोकी pos=n,comp=y
लक्ष्मी लक्ष्मी pos=n,g=f,c=6,n=p
ककुदि ककुद् pos=n,g=f,c=7,n=s
दर दर pos=a,comp=y
साचीकृत साचीकृत pos=a,comp=y
तनुः तनु pos=n,g=m,c=1,n=s
अमन्दम् अमन्द pos=a,g=m,c=2,n=s
पूर्ण पूर्ण pos=a,comp=y
इन्दु इन्दु pos=n,comp=y
प्रतिमम् प्रतिम pos=a,g=n,c=2,n=s
उपधानम् उपधान pos=n,g=n,c=2,n=s
प्रमुदितो प्रमुद् pos=va,g=m,c=1,n=s,f=part
निधाय निधा pos=vi
अग्रे अग्र pos=n,g=n,c=7,n=s
तस्मिन्न् तद् pos=n,g=n,c=7,n=s
उपधा उपधा pos=va,comp=y,f=part
कफोलि कफोलि pos=n,comp=y
द्वय द्वय pos=n,comp=y
भरः भर pos=n,g=m,c=1,n=s