Original

अलिन्दे यस्यास्ते मरकतमयी यष्टिरमलाशयालुर्यां रात्रौ मदकलकलापी कलयति ।निराटङ्कस्त्स्याः शिखरमधिरुह्य श्रमनुदंप्रतीक्षेथा भ्रातर्वरमवसरं यादवपतेः ॥ ४७ ॥

Segmented

अलिन्दे यस्य आस्ते मरकत-मयी यष्टिः अमला शयालुः याम् रात्रौ मद-कल-कलापी कलयति निरातङ्कम् तस्याः शिखरम् अधिरुह्य श्रम-नुदम् प्रतीक्षेथा भ्रातः वरम् अवसरम् यादव-पत्युः

Analysis

Word Lemma Parse
अलिन्दे अलिन्द pos=n,g=m,c=7,n=s
यस्य यद् pos=n,g=m,c=6,n=s
आस्ते आस् pos=v,p=3,n=s,l=lat
मरकत मरकत pos=n,comp=y
मयी मय pos=a,g=f,c=1,n=s
यष्टिः यष्टि pos=n,g=f,c=1,n=s
अमला अमल pos=a,g=f,c=1,n=s
शयालुः शयालु pos=a,g=m,c=1,n=s
याम् यद् pos=n,g=f,c=2,n=s
रात्रौ रात्रि pos=n,g=f,c=7,n=s
मद मद pos=n,comp=y
कल कल pos=a,comp=y
कलापी कलापिन् pos=n,g=m,c=1,n=s
कलयति कलय् pos=v,p=3,n=s,l=lat
निरातङ्कम् निरातङ्क pos=a,g=m,c=2,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
शिखरम् शिखर pos=n,g=m,c=2,n=s
अधिरुह्य अधिरुह् pos=vi
श्रम श्रम pos=n,comp=y
नुदम् नुद् pos=a,g=m,c=2,n=s
प्रतीक्षेथा प्रतीक्ष् pos=v,p=2,n=s,l=vidhilin
भ्रातः भ्रातृ pos=n,g=m,c=8,n=s
वरम् वर pos=a,g=m,c=2,n=s
अवसरम् अवसर pos=n,g=m,c=2,n=s
यादव यादव pos=n,comp=y
पत्युः पति pos=n,g=m,c=6,n=s