Original

ततो मध्ये कक्षं प्रति नवगवाक्षस्तवकिनंचलन्मुक्तालम्बस्फुरितममलस्तम्भनिवहम् ।भवान् द्रष्टा हेमोल्लिखितदशमस्कन्धचरितोल्लसद्भित्तिप्रान्तं मुरविजयिनः केलिनिलयम् ॥ ४६ ॥

Segmented

ततो मध्ये कक्षम् प्रतिनव-गवाक्ष-स्तवकितम् चलत्-मुक्ता-लम्ब-स्फुरितम् अमल-स्तम्भ-निवहम् भवान् द्रष्टा हेम-उल्लिख्-दशम-स्कन्ध-चरितैः लसत्-भित्ति-प्रान्तम् मुरविजयिनः केलि-निलयम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
मध्ये मध्य pos=n,g=n,c=7,n=s
कक्षम् कक्ष pos=n,g=m,c=2,n=s
प्रतिनव प्रतिनव pos=a,comp=y
गवाक्ष गवाक्ष pos=n,comp=y
स्तवकितम् स्तवकित pos=a,g=m,c=2,n=s
चलत् चल् pos=va,comp=y,f=part
मुक्ता मुक्ता pos=n,comp=y
लम्ब लम्ब pos=n,comp=y
स्फुरितम् स्फुर् pos=va,g=m,c=2,n=s,f=part
अमल अमल pos=a,comp=y
स्तम्भ स्तम्भ pos=n,comp=y
निवहम् निवह pos=n,g=m,c=2,n=s
भवान् भू pos=va,g=m,c=1,n=s,f=part
द्रष्टा द्रष्टृ pos=n,g=m,c=1,n=s
हेम हेमन् pos=n,comp=y
उल्लिख् उल्लिख् pos=va,comp=y,f=part
दशम दशम pos=a,comp=y
स्कन्ध स्कन्ध pos=n,comp=y
चरितैः चर् pos=va,g=n,c=3,n=p,f=part
लसत् लस् pos=va,comp=y,f=part
भित्ति भित्ति pos=n,comp=y
प्रान्तम् प्रान्त pos=n,g=m,c=2,n=s
मुरविजयिनः मुरविजयिन् pos=n,g=m,c=6,n=s
केलि केलि pos=n,comp=y
निलयम् निलय pos=n,g=m,c=2,n=s