Original

विषादं मा कार्षीद्रुतिमवितत्थव्याहृतिरसौसमागन्ता राधे धृतनवशिखण्डस्तव सखा ।इति ब्रूते यस्यां शुकमिथुनमिन्द्रानुजकृतेयदाभीरिवृन्दैरुपधृतमभूदुद्धवकरे ॥ ४४ ॥

Segmented

विषादम् माम् अकार्षीः द्रुतम् अवितथ-व्याहृतिः असौ समागन्ता राधे धृत-नव-शिखण्डः ते सखा इति ब्रूते यस्याम् शुक-मिथुनम् इन्द्रानुजैः कृते यत् आभीरी-वृन्दैः उपहृतम् अभूत् उद्धव-करे

Analysis

Word Lemma Parse
विषादम् विषाद pos=n,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
अकार्षीः कृ pos=v,p=2,n=s,l=lun
द्रुतम् द्रु pos=va,g=n,c=2,n=s,f=part
अवितथ अवितथ pos=a,comp=y
व्याहृतिः व्याहृति pos=n,g=f,c=1,n=s
असौ अदस् pos=n,g=f,c=1,n=s
समागन्ता समागन्तृ pos=a,g=m,c=1,n=s
राधे राधा pos=n,g=f,c=8,n=s
धृत धृ pos=va,comp=y,f=part
नव नव pos=a,comp=y
शिखण्डः शिखण्ड pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सखा सखि pos=n,g=,c=1,n=s
इति इति pos=i
ब्रूते ब्रू pos=v,p=3,n=s,l=lat
यस्याम् यद् pos=n,g=f,c=7,n=s
शुक शुक pos=n,comp=y
मिथुनम् मिथुन pos=n,g=n,c=1,n=s
इन्द्रानुजैः इन्द्रानुज pos=n,g=m,c=8,n=s
कृते कृत pos=n,g=n,c=7,n=s
यत् यत् pos=i
आभीरी आभीरी pos=n,comp=y
वृन्दैः वृन्द pos=n,g=n,c=3,n=p
उपहृतम् उपहृ pos=va,g=n,c=1,n=s,f=part
अभूत् भू pos=v,p=3,n=s,l=lun
उद्धव उद्धव pos=n,comp=y
करे कर pos=a,g=m,c=7,n=s