Original

चिरान् मृग्यन्तीनां पशुपरमणीनामपि कुलैर्अलब्धं कालिन्दीपुलिनविपिने {लीनमण्डितः} ।सदा लोकोल्लासिस्मितपरिचितास्यं सहचरिस्फुरन्तं वीक्षिष्ये पुनरपि किमग्रे मुरभिदम् ॥ ४३ ॥

Segmented

चिरान् पशु-पर-मणीनाम् अपि पशुपरमणीनामपि कुलैः कालिन्दी-पुलिन-विपिने लीनम् अभितस् मद्-आलोक-उल्लासिन्-स्मित-परिचि-आस्यम् प्रियसक्षि स्फुरन्तम् पुनः अपि किम् अग्रे किमग्रे

Analysis

Word Lemma Parse
चिरान् चिरात् pos=i
पशु पशु pos=n,comp=y
पर पर pos=n,comp=y
मणीनाम् मणि pos=n,g=m,c=6,n=p
अपि अपि pos=i
पशुपरमणीनामपि कुल pos=n,g=n,c=3,n=p
कुलैः अलब्ध pos=a,g=n,c=1,n=s
कालिन्दी कालिन्दी pos=n,comp=y
पुलिन पुलिन pos=n,comp=y
विपिने विपिन pos=n,g=n,c=7,n=s
लीनम् ली pos=va,g=n,c=1,n=s,f=part
अभितस् अभितस् pos=i
मद् मद् pos=n,comp=y
आलोक आलोक pos=n,comp=y
उल्लासिन् उल्लासिन् pos=a,comp=y
स्मित स्मित pos=n,comp=y
परिचि परिचि pos=va,comp=y,f=part
आस्यम् आस्य pos=n,g=n,c=1,n=s
प्रियसक्षि स्फुर् pos=va,g=m,c=2,n=s,f=part
स्फुरन्तम् वीक्ष् pos=v,p=1,n=s,l=lrt
पुनः पुनर् pos=i
अपि अपि pos=i
किम् pos=n,g=n,c=2,n=s
अग्रे अग्र pos=n,g=n,c=7,n=s
किमग्रे मुरभिद् pos=n,g=m,c=2,n=s