Original

यदुत्सङ्गे तुङ्गस्फटिकरचिताः सन्ति परितोमरालामाणिक्यप्रकरघटितत्रौटिचरणाः ।सुहृद्बुद्ध्या हंसाः कलितमधुरस्याम्बुजभुवःसमर्यादं येषां सपदि परिचर्यां विदधीत ॥ ४२ ॥

Segmented

यद्-उत्सङ्गे तुङ्ग-स्फटिक-रचिताः सन्ति परितो मराला माणिक्य-प्रकर-घटित-त्रोटि-चरणाः सुहृद्-बुद्ध्या हंसाः कलित-मधुरस्य अम्बुज-भुवः स मर्यादाः येषाम् सपदि परिचर्याम् विदधति

Analysis

Word Lemma Parse
यद् यद् pos=n,comp=y
उत्सङ्गे उत्सङ्ग pos=n,g=m,c=7,n=s
तुङ्ग तुङ्ग pos=n,comp=y
स्फटिक स्फटिक pos=n,comp=y
रचिताः रचय् pos=va,g=m,c=1,n=p,f=part
सन्ति अस् pos=v,p=3,n=p,l=lat
परितो परितस् pos=i
मराला मराल pos=n,g=m,c=1,n=p
माणिक्य माणिक्य pos=n,comp=y
प्रकर प्रकर pos=n,comp=y
घटित घट् pos=va,comp=y,f=part
त्रोटि त्रोटि pos=n,comp=y
चरणाः चरण pos=n,g=m,c=1,n=p
सुहृद् सुहृद् pos=n,comp=y
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
हंसाः हंस pos=n,g=m,c=1,n=p
कलित कलय् pos=va,comp=y,f=part
मधुरस्य मधुर pos=a,g=m,c=6,n=s
अम्बुज अम्बुज pos=n,comp=y
भुवः भू pos=n,g=f,c=1,n=p
pos=i
मर्यादाः मर्यादा pos=n,g=f,c=1,n=p
येषाम् यद् pos=n,g=m,c=6,n=p
सपदि सपदि pos=i
परिचर्याम् परिचर्या pos=n,g=f,c=2,n=s
विदधति विधा pos=v,p=3,n=p,l=lat