Original

अथ भ्रामं भ्रामं क्रमघटनया सङ्कटतरान्निवासान् वृष्णीनामनुसर पुरीमधवसितम् ।मुरारातेर्यत्र स्थगितगगणाभिर्विजयतेपताभिः सन्तापितभुवनमन्तःपुरवरम् ॥ ४१ ॥

Segmented

अथ क्रम-घटनया क्रामम् क्रमघटनया संकटतरान् निवासान् पुरी-मध्य-विशिखान् मुराराति यत्र स्थगित-गगनाभिः विजयते पताकाभिः संतर्पित-भुवनम् अन्तःपुर-वरम्

Analysis

Word Lemma Parse
अथ अथ pos=i
क्रम क्रम pos=n,comp=y
घटनया घटन pos=n,g=f,c=3,n=s
क्रामम् संकटतर pos=a,g=m,c=2,n=p
क्रमघटनया निवास pos=n,g=m,c=2,n=p
संकटतरान् वृष्णि pos=n,g=m,c=6,n=p
निवासान् अनुसृ pos=v,p=2,n=s,l=lot
पुरी पुरी pos=n,comp=y
मध्य मध्य pos=n,comp=y
विशिखान् विशिख pos=a,g=m,c=2,n=p
मुराराति मुराराति pos=n,g=m,c=6,n=s
यत्र यत्र pos=i
स्थगित स्थगित pos=a,comp=y
गगनाभिः गगन pos=n,g=f,c=3,n=p
विजयते विजि pos=v,p=3,n=s,l=lat
पताकाभिः पताका pos=n,g=f,c=3,n=p
संतर्पित संतर्पय् pos=va,comp=y,f=part
भुवनम् भुवन pos=n,g=n,c=2,n=s
अन्तःपुर अन्तःपुर pos=n,comp=y
वरम् वर pos=a,g=n,c=2,n=s