Original

सखे साक्षाद्दामोदरवदनचन्द्रावकलनस्फुरत्प्रेमानन्दप्रकरलहरीचुम्बितधियः ।मुहुरत्राभीरीसमुदयशिरोन्यस्तविपदस्तवाक्ष्णोरानन्दं विदधीत पुरा पौरवनिताः ॥ ४० ॥

Segmented

पञ्चभिः कुलकम् सखे साक्षात् दामोदर-वदन-चन्द्र मुहुस् तत्र आभीरी-समुदय-शिरः-न्यस्त-विपदः तवाक्ष्णोः आनन्दम् विदधति पौर-वनिताः

Analysis

Word Lemma Parse
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
कुलकम् कुलक pos=n,g=n,c=1,n=s
सखे सखि pos=n,g=,c=8,n=s
साक्षात् साक्षात् pos=i
दामोदर दामोदर pos=n,comp=y
वदन वदन pos=n,comp=y
चन्द्र चन्द्र pos=n,g=f,c=1,n=p
मुहुस् मुहुर् pos=i
तत्र तत्र pos=i
आभीरी आभीरी pos=n,comp=y
समुदय समुदय pos=n,comp=y
शिरः शिरस् pos=n,comp=y
न्यस्त न्यस् pos=va,comp=y,f=part
विपदः विपद् pos=n,g=f,c=1,n=p
तवाक्ष्णोः आनन्द pos=n,g=m,c=2,n=s
आनन्दम् विधा pos=v,p=3,n=p,l=lat
विदधति पुरा pos=i
पौर पौर pos=n,comp=y
वनिताः वनिता pos=n,g=f,c=1,n=p