Original

तदा निष्पन्दाङ्गी कलितनलिनीपल्लवकुलैःपरीणाहात् प्रेमनामकुशलशताशङ्किहृदयैः ।दृगम्भोगम्भीरीकृतमिहिरपुत्रीलहरीभिःविलीना धुलीनामुपरि परिवव्रे परिजनैः ॥ ४ ॥

Segmented

तदा निष्पन्दा अङ्गी कलित-नलिनी-पल्लव-कुलैः परीणाहात् प्रेमन् अकुशल-शत-आशङ्किन्-हृदयैः दृः-अम्भः-गम्भीरीकृ-मिहिर-पुत्री-लहरि विलीना धूलिनामुपरि परिवव्रे

Analysis

Word Lemma Parse
तदा तदा pos=i
निष्पन्दा निष्पन्द pos=a,g=f,c=1,n=s
अङ्गी अङ्ग pos=a,g=f,c=1,n=s
कलित कलय् pos=va,comp=y,f=part
नलिनी नलिनी pos=n,comp=y
पल्लव पल्लव pos=n,comp=y
कुलैः कुल pos=n,g=n,c=3,n=p
परीणाहात् परीणाह pos=n,g=m,c=5,n=s
प्रेमन् प्रेमन् pos=n,g=m,c=6,n=p
अकुशल अकुशल pos=a,comp=y
शत शत pos=n,comp=y
आशङ्किन् आशङ्किन् pos=a,comp=y
हृदयैः हृदय pos=n,g=n,c=3,n=p
दृः दृश् pos=n,comp=y
अम्भः अम्भस् pos=n,comp=y
गम्भीरीकृ गम्भीरीकृ pos=va,comp=y,f=part
मिहिर मिहिर pos=n,comp=y
पुत्री पुत्री pos=n,comp=y
लहरि लहरि pos=n,g=f,c=3,n=p
विलीना विली pos=va,g=f,c=1,n=s,f=part
धूलिनामुपरि परिवृ pos=v,p=3,n=s,l=lit
परिवव्रे परिजन pos=n,g=m,c=3,n=p