Original

विलज्जं मा रोदीरिह सखि पुनर्यास्यति हरिस्तवापङ्गक्रीडानिविडपरिचर्याग्रहिलताम् ।इति स्वैरं यस्यां पथि पथि मुरारेरभिनवप्रवेशे नारीणां रतिरभसजल्पा ववृधिरे ॥ ३९ ॥

Segmented

विलज्जम् मा रोदीः इह सखि पुनः यास्यति हरिस् ते अपाङ्ग-क्रीडा-निबिड-परिचर्या-ग्रहि-लताम् इति खैरम् यस्याम् पथि पथि अभिनव-प्रवेशे अभिनवप्रवेशे रति-रभस-जल्पाः रतिरभसजल्पा

Analysis

Word Lemma Parse
विलज्जम् विलज्ज pos=a,g=n,c=2,n=s
मा मा pos=i
रोदीः रुद् pos=v,p=2,n=s,l=lun_unaug
इह इह pos=i
सखि सखी pos=n,g=f,c=8,n=s
पुनः पुनर् pos=i
यास्यति या pos=v,p=3,n=s,l=lrt
हरिस् हरि pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अपाङ्ग अपाङ्ग pos=n,comp=y
क्रीडा क्रीडा pos=n,comp=y
निबिड निबिड pos=a,comp=y
परिचर्या परिचर्या pos=n,comp=y
ग्रहि ग्रहि pos=n,comp=y
लताम् लता pos=n,g=f,c=2,n=s
इति इति pos=i
खैरम् यद् pos=n,g=f,c=7,n=s
यस्याम् पथिन् pos=n,g=m,c=7,n=s
पथि पथिन् pos=n,g=m,c=7,n=s
पथि मुरारि pos=n,g=m,c=6,n=s
अभिनव अभिनव pos=a,comp=y
प्रवेशे प्रवेश pos=n,g=m,c=7,n=s
अभिनवप्रवेशे नारी pos=n,g=f,c=6,n=p
रति रति pos=n,comp=y
रभस रभस pos=a,comp=y
जल्पाः जल्प pos=n,g=m,c=1,n=p
रतिरभसजल्पा वन् pos=v,p=3,n=p,l=lit