Original

अयं लीलापाङ्गस्नपितपुरवीथीपरिसरोनवाशोकोत्तंसश्चलति पुरतः कंसविजयी ।किमस्मान् एतस्मिन् मणिभवनपृष्ठाद्विनुदतीत्वमेका स्तब्धाक्षी स्थगयसि गवाक्षावलिमपि ॥ ३७ ॥

Segmented

अयम् लीला-अपाङ्ग-स्नपित-पुर-वीथी-परिसरः नव-अशोक-उत्तंसः चलति पुरतः कंस-विजयी किम् अस्मान् एतस्मात् मणि-भवन-पृष्ठतः विनुदती त्वम् एका स्तब्ध-अक्षि स्थगयसि गवाक्ष-आवलीम् अपि

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
लीला लीला pos=n,comp=y
अपाङ्ग अपाङ्ग pos=n,comp=y
स्नपित स्नपय् pos=va,comp=y,f=part
पुर पुर pos=n,comp=y
वीथी वीथि pos=n,comp=y
परिसरः परिसर pos=n,g=m,c=1,n=s
नव नव pos=a,comp=y
अशोक अशोक pos=n,comp=y
उत्तंसः उत्तंस pos=n,g=m,c=1,n=s
चलति चल् pos=v,p=3,n=s,l=lat
पुरतः पुरतस् pos=i
कंस कंस pos=n,comp=y
विजयी विजयिन् pos=a,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
अस्मान् मद् pos=n,g=m,c=2,n=p
एतस्मात् एतद् pos=n,g=n,c=5,n=s
मणि मणि pos=n,comp=y
भवन भवन pos=n,comp=y
पृष्ठतः पृष्ठ pos=n,g=n,c=5,n=s
विनुदती विनुद् pos=va,g=f,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
एका एक pos=n,g=f,c=1,n=s
स्तब्ध स्तम्भ् pos=va,comp=y,f=part
अक्षि अक्ष pos=a,g=f,c=8,n=s
स्थगयसि स्थगय् pos=v,p=2,n=s,l=lat
गवाक्ष गवाक्ष pos=n,comp=y
आवलीम् आवलि pos=n,g=f,c=2,n=s
अपि अपि pos=i