Original

असव्यं बिभ्राणा पदमधूतलाक्षारसमसौप्रयाताहं मुग्धे विरम मम वेशैः किमधुना ।अमन्दादाशङ्के सखि पुरपुरन्ध्रिकलकलाद्अलिन्दाग्रे वृन्दावनकुसुमधन्वा विजयते ॥ ३६ ॥

Segmented

असव्यम् बिभ्राणा पदम् अधृत-लाक्षा-रसम् असौ प्रयाता अहम् मुग्धे विरम मम वेशैः किम् अधुना अमन्दाद् आशङ्के सखि पुर-पुरंध्री-कलकलात् अलिन्द-अग्रे वृन्दावन-कुसुमधन्वा विजयते

Analysis

Word Lemma Parse
असव्यम् असव्य pos=a,g=n,c=2,n=s
बिभ्राणा भृ pos=va,g=f,c=1,n=s,f=part
पदम् पद pos=n,g=n,c=2,n=s
अधृत अधृत pos=a,comp=y
लाक्षा लाक्षा pos=n,comp=y
रसम् रस pos=n,g=n,c=2,n=s
असौ अदस् pos=n,g=f,c=1,n=s
प्रयाता प्रया pos=va,g=f,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
मुग्धे मुह् pos=va,g=f,c=8,n=s,f=part
विरम विरम pos=n,g=m,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
वेशैः वेश pos=n,g=m,c=3,n=p
किम् pos=n,g=n,c=1,n=s
अधुना अधुना pos=i
अमन्दाद् अमन्द pos=a,g=m,c=5,n=s
आशङ्के आशङ्क् pos=v,p=1,n=s,l=lat
सखि सखी pos=n,g=f,c=8,n=s
पुर पुर pos=n,comp=y
पुरंध्री पुरंध्री pos=n,comp=y
कलकलात् कलकल pos=n,g=m,c=5,n=s
अलिन्द अलिन्द pos=n,comp=y
अग्रे अग्र pos=n,g=n,c=7,n=s
वृन्दावन वृन्दावन pos=n,comp=y
कुसुमधन्वा कुसुमधन्वन् pos=n,g=m,c=1,n=s
विजयते विजि pos=v,p=3,n=s,l=lat