Original

अरोधिष्ठाः कायान् न हि विचलितां प्रच्छदपटींविमुक्तामज्ञासीः पथि पथि न मुक्तावलिमपि ।अयि श्रीगोविन्दस्मरणमदिरामत्तहृदयेसतीति ख्यातिस्ते हसति कुलटानां कुलमिदम् ॥ ३५ ॥

Segmented

काषान् नहि प्रच्छद-पटीम् विमुक्ताम् अज्ञासीः विमुक्तामज्ञासीः पथि पथि मुक्ता-आवलीम् अपि अयि श्री-गोविन्द-स्मरण-मदिरा-मत्त-हृदये सति इति ख्यातिम् ते हसति कुलटानाम् कुलम् इदम्

Analysis

Word Lemma Parse
काषान् नहि pos=i
नहि विघट् pos=va,g=f,c=2,n=s,f=part
प्रच्छद प्रच्छद pos=n,comp=y
पटीम् पटी pos=n,g=f,c=2,n=s
विमुक्ताम् विमुच् pos=va,g=f,c=2,n=s,f=part
अज्ञासीः ज्ञा pos=v,p=2,n=s,l=lun
विमुक्तामज्ञासीः पथिन् pos=n,g=m,c=7,n=s
पथि पथिन् pos=n,g=m,c=7,n=s
पथि pos=i
मुक्ता मुक्ता pos=n,comp=y
आवलीम् आवलि pos=n,g=f,c=2,n=s
अपि अपि pos=i
अयि अयि pos=i
श्री श्री pos=n,comp=y
गोविन्द गोविन्द pos=n,comp=y
स्मरण स्मरण pos=n,comp=y
मदिरा मदिरा pos=n,comp=y
मत्त मद् pos=va,comp=y,f=part
हृदये हृदय pos=n,g=m,c=7,n=s
सति अस् pos=va,g=m,c=7,n=s,f=part
इति इति pos=i
ख्यातिम् ख्याति pos=n,g=f,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
हसति हस् pos=v,p=3,n=s,l=lat
कुलटानाम् कुलटा pos=n,g=f,c=6,n=p
कुलम् कुल pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s