Original

वृषः शम्भोर्यस्यां दशति नवमेकत्र यवसंविरिञ्चेरन्यस्मिन् गिलति कलहंसो विसलताम् ।क्वचित् क्रोञ्चारातेः कवलयति केकी विषधरंविलीढे शल्लक्या वलरिपुकरी पल्लवमितः ॥ ३४ ॥

Segmented

वृषः शम्भोः यस्याम् दशति नवम् एकत्र यवसम् विरिञ्चेः अन्यस्मिन् गिलति कलहंसो बिस-लताम् क्वचित् क्रौञ्चारातेः कवलयति केकी विषधरम् विलीढे बल-रिपु-करी पल्लव-मितः

Analysis

Word Lemma Parse
वृषः वृष pos=n,g=m,c=1,n=s
शम्भोः शम्भु pos=n,g=m,c=6,n=s
यस्याम् यद् pos=n,g=f,c=7,n=s
दशति दंश् pos=v,p=3,n=s,l=lat
नवम् नव pos=a,g=n,c=2,n=s
एकत्र एकत्र pos=i
यवसम् यवस pos=n,g=n,c=2,n=s
विरिञ्चेः विरिञ्चि pos=n,g=m,c=6,n=s
अन्यस्मिन् अन्य pos=n,g=m,c=7,n=s
गिलति गृ pos=v,p=3,n=s,l=lat
कलहंसो कलहंस pos=n,g=m,c=1,n=s
बिस बिस pos=n,comp=y
लताम् लता pos=n,g=f,c=2,n=s
क्वचित् क्वचिद् pos=i
क्रौञ्चारातेः क्रौञ्चाराति pos=n,g=m,c=6,n=s
कवलयति केकिन् pos=n,g=m,c=1,n=s
केकी विषधर pos=n,g=m,c=2,n=s
विषधरम् विलिह् pos=va,g=m,c=7,n=s,f=part
विलीढे शल्लकी pos=n,g=f,c=3,n=s
बल बल pos=n,comp=y
रिपु रिपु pos=n,comp=y
करी कर pos=a,g=f,c=1,n=s
पल्लव पल्लव pos=n,comp=y
मितः मित pos=a,g=m,c=1,n=s