Original

इति क्रान्त्वा केकाकृतविरुतमेकादशवनंघनीभूतं चुतैर्व्रज मधुवनं द्वादशमिदम् ।पुरी यस्मिन्न् आस्ते यदुकुलभुवां निर्मययशोभराणां धाराभिर्वलितधरित्रीपरिसरा ॥ ३२ ॥

Segmented

इति क्रान्त्वा केका-कृत-विरुतिम् एकादश-वनीम् घनीभूतम् चूतैः व्रजम् अनुवनम् द्वादशम् इदम् पुरी यस्मिन् आस्ते यदु-कुल-भुवि निर्मल-यशः भराणाम् धाराभिः धवलित-धरित्री-परिसरा

Analysis

Word Lemma Parse
इति इति pos=i
क्रान्त्वा क्रम् pos=vi
केका केका pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
विरुतिम् विरुति pos=n,g=f,c=2,n=s
एकादश एकादशन् pos=n,comp=y
वनीम् वनी pos=n,g=f,c=2,n=s
घनीभूतम् घनीभू pos=va,g=n,c=2,n=s,f=part
चूतैः चूत pos=n,g=m,c=3,n=p
व्रजम् व्रज pos=n,g=m,c=2,n=s
अनुवनम् अनुवनम् pos=i
द्वादशम् द्वादश pos=a,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
पुरी पुरी pos=n,g=f,c=1,n=s
यस्मिन् यद् pos=n,g=m,c=7,n=s
आस्ते आस् pos=v,p=3,n=s,l=lat
यदु यदु pos=n,comp=y
कुल कुल pos=n,comp=y
भुवि भू pos=n,g=f,c=7,n=s
निर्मल निर्मल pos=a,comp=y
यशः यशस् pos=n,g=n,c=1,n=s
भराणाम् भर pos=n,g=m,c=6,n=p
धाराभिः धारा pos=n,g=f,c=3,n=p
धवलित धवलय् pos=va,comp=y,f=part
धरित्री धरित्री pos=n,comp=y
परिसरा परिसर pos=n,g=f,c=1,n=s