Original

तृणावर्तारातेर्विरहदवसन्तापिततनोःसदाभीरीवृन्दप्रणयबहुमानोन्नतिविदः ।विधातव्यो नव्यस्तवकभरसंवर्धितशुचस्त्वया वृन्दादेव्याः परमविनयाद्वन्दनविधिः ॥ ३१ ॥

Segmented

तृणावर्त-अराति विरह-दव-संतापित-तनोः सदा आभीरी-वृन्द-प्रणय-बहु-मानोन्नति-विदः प्रणेतव्यो नव्य-स्तबक-भर-संवर्धय्-शुचः त्वया वृन्दा-देव्याः परम-विनयात् वन्दन-विधिः

Analysis

Word Lemma Parse
तृणावर्त तृणावर्त pos=n,comp=y
अराति अराति pos=n,g=m,c=6,n=s
विरह विरह pos=n,comp=y
दव दव pos=n,comp=y
संतापित संतापय् pos=va,comp=y,f=part
तनोः तनु pos=n,g=m,c=6,n=s
सदा सदा pos=i
आभीरी आभीरी pos=n,comp=y
वृन्द वृन्द pos=n,comp=y
प्रणय प्रणय pos=n,comp=y
बहु बहु pos=a,comp=y
मानोन्नति मानोन्नति pos=n,comp=y
विदः विद् pos=a,g=m,c=6,n=s
प्रणेतव्यो प्रणी pos=va,g=m,c=1,n=s,f=krtya
नव्य नव्य pos=n,comp=y
स्तबक स्तबक pos=n,comp=y
भर भर pos=n,comp=y
संवर्धय् संवर्धय् pos=va,comp=y,f=part
शुचः शुच् pos=n,g=f,c=6,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
वृन्दा वृन्दा pos=n,comp=y
देव्याः देवी pos=n,g=f,c=6,n=s
परम परम pos=a,comp=y
विनयात् विनय pos=n,g=m,c=5,n=s
वन्दन वन्दन pos=n,comp=y
विधिः विधि pos=n,g=m,c=1,n=s