Original

मुहुर्लस्यक्रीडाप्रमदमिलदाहोपुरुषिकाविकाशेन भ्रष्टैः फणिमणिकुलैर्धूमलरुचौ ।पुरस्तस्मिन् नीपद्रुमकुसुमकिञ्जल्कसुरभौत्वया पुण्ये पेयं मधुरमुदकं कालियह्रदे ॥ ३० ॥

Segmented

मुहुः लास्य-क्रीडा-प्रमद-मिलत्-आहोपुरुषिकाः विकाशेन भ्रष्टैः फणि-मणि-कुलि धूमल-रुचा पुरस् तस्मिन् नीप-द्रुम-कुसुम-किञ्जल्क-सुरभौ त्वया पुण्ये पेयम् मधुरम् उदकम् कालिय-ह्रदे

Analysis

Word Lemma Parse
मुहुः मुहुर् pos=i
लास्य लास्य pos=n,comp=y
क्रीडा क्रीडा pos=n,comp=y
प्रमद प्रमद pos=n,comp=y
मिलत् मिल् pos=va,comp=y,f=part
आहोपुरुषिकाः आहोपुरुषिका pos=n,g=f,c=1,n=p
विकाशेन विकाश pos=n,g=m,c=3,n=s
भ्रष्टैः भ्रंश् pos=va,g=m,c=3,n=p,f=part
फणि फणिन् pos=n,comp=y
मणि मणि pos=n,comp=y
कुलि कुलि pos=n,g=m,c=6,n=s
धूमल धूमल pos=n,comp=y
रुचा रुचि pos=n,g=f,c=7,n=s
पुरस् पुरस् pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
नीप नीप pos=n,comp=y
द्रुम द्रुम pos=n,comp=y
कुसुम कुसुम pos=n,comp=y
किञ्जल्क किञ्जल्क pos=n,comp=y
सुरभौ सुरभि pos=a,g=m,c=7,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
पुण्ये पुण्य pos=a,g=m,c=7,n=s
पेयम् पा pos=va,g=n,c=1,n=s,f=krtya
मधुरम् मधुर pos=a,g=n,c=1,n=s
उदकम् उदक pos=n,g=n,c=1,n=s
कालिय कालिय pos=n,comp=y
ह्रदे ह्रद pos=n,g=m,c=7,n=s