Original

कदाचित् खेदाग्निं विघटयितुमन्तर्गतमसौसहालीभिर्लेभे तरलितमना यामुनतटीम् ।चिरादस्याश्चित्तं परिचितकुटीरकलनाद्अवस्था तस्तार स्फुटमथ सुषुप्तेः प्रियसखी ॥ ३ ॥

Segmented

कदाचित् खेद-अग्निम् विघटयितुम् अन्तर्गतम् असौ सह आलिभिः लेभे तरलित-मनाः यामुन-तटीम् चिरात् अस्याः चित्तम् परिचि-कुटी-राव-कलनात् अवस्थाम् तस्तार स्फूटमथ प्रिय-सखीम्

Analysis

Word Lemma Parse
कदाचित् कदाचिद् pos=i
खेद खेद pos=n,comp=y
अग्निम् अग्नि pos=n,g=m,c=2,n=s
विघटयितुम् विघटय् pos=vi
अन्तर्गतम् अन्तर्गम् pos=va,g=m,c=2,n=s,f=part
असौ अदस् pos=n,g=f,c=1,n=s
सह सह pos=i
आलिभिः आलि pos=n,g=f,c=3,n=p
लेभे लभ् pos=v,p=3,n=s,l=lit
तरलित तरलित pos=a,comp=y
मनाः मनस् pos=n,g=f,c=1,n=s
यामुन यामुन pos=a,comp=y
तटीम् तटी pos=n,g=f,c=2,n=s
चिरात् चिरात् pos=i
अस्याः इदम् pos=n,g=f,c=6,n=s
चित्तम् चित्त pos=n,g=n,c=1,n=s
परिचि परिचि pos=va,comp=y,f=part
कुटी कुटी pos=n,comp=y
राव राव pos=n,comp=y
कलनात् कलन pos=n,g=n,c=5,n=s
अवस्थाम् अवस्था pos=n,g=f,c=2,n=s
तस्तार स्तृ pos=v,p=3,n=s,l=lit
स्फूटमथ सुषुप्ति pos=n,g=f,c=6,n=s
प्रिय प्रिय pos=a,comp=y
सखीम् सखी pos=n,g=f,c=2,n=s