Original

उदञ्चन्नेत्राम्भःप्रसरलहरीपिच्छिलपथस्खलत्पादन्यासप्रणिहितविलम्बाकुलधियः ।हरौ यस्मिन् मग्ने त्वरितयमुनाकुलगमनस्पृहाक्षिप्ता गोप्यो ययुरनुपदं कामपि दशाम् ॥ २९ ॥

Segmented

प्रसर-लहरी-पिच्छिल-पथ-स्खलत्-पादन्यास-प्रणिधा-विलम्ब-आकुल-धियः हरौ यस्मिन् मग्ने त्वरित-यमुना-कूल-गमन-स्पृहा-क्षिप् गोप्यो ययुः अनुपदम् काम् अपि दशाम्

Analysis

Word Lemma Parse
प्रसर प्रसर pos=n,comp=y
लहरी लहरि pos=n,comp=y
पिच्छिल पिच्छिल pos=a,comp=y
पथ पथ pos=n,comp=y
स्खलत् स्खल् pos=va,comp=y,f=part
पादन्यास पादन्यास pos=n,comp=y
प्रणिधा प्रणिधा pos=va,comp=y,f=part
विलम्ब विलम्ब pos=n,comp=y
आकुल आकुल pos=a,comp=y
धियः धी pos=n,g=f,c=1,n=p
हरौ हरि pos=n,g=m,c=7,n=s
यस्मिन् यद् pos=n,g=m,c=7,n=s
मग्ने मज्ज् pos=va,g=m,c=7,n=s,f=part
त्वरित त्वरित pos=a,comp=y
यमुना यमुना pos=n,comp=y
कूल कूल pos=n,comp=y
गमन गमन pos=n,comp=y
स्पृहा स्पृहा pos=n,comp=y
क्षिप् क्षिप् pos=va,g=f,c=1,n=p,f=part
गोप्यो गोपी pos=n,g=f,c=1,n=p
ययुः या pos=v,p=3,n=p,l=lit
अनुपदम् अनुपद pos=n,g=n,c=2,n=s
काम् pos=n,g=f,c=2,n=s
अपि अपि pos=i
दशाम् दशा pos=n,g=f,c=2,n=s