Original

त्वमष्टाभिर्नेत्रैर्विगलदमलप्रेमसलिलैर्मुहुः सिक्तस्तम्बां चतुर चतुरास्यस्थितिभुवम् ।जिहीथाः विख्यातां स्फुतमिह भवद्बान्धवरथंप्रविष्टं मंस्यन्ते विधिमटविदेव्यस्त्वयि गते ॥ २८ ॥

Segmented

त्वम् अष्टाभिः नेत्रैः विगलत्-अमल-प्रेम-सलिलैः मुहुः सिच्-स्तम्भाम् चतुर चतुः-आस्य-स्तुति-भुवम् जिहीथा विख्याताम् स्फुटम् इह भवत्-बान्धव-रथम् प्रविष्टम् मंस्यन्ते विधिम् अटवी-देवीः त्वयि गते

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
अष्टाभिः अष्टन् pos=n,g=m,c=3,n=p
नेत्रैः नेत्र pos=n,g=m,c=3,n=p
विगलत् विगल् pos=va,comp=y,f=part
अमल अमल pos=a,comp=y
प्रेम प्रेमन् pos=n,comp=y
सलिलैः सलिल pos=n,g=m,c=3,n=p
मुहुः मुहुर् pos=i
सिच् सिच् pos=va,comp=y,f=part
स्तम्भाम् स्तम्भ pos=n,g=f,c=2,n=s
चतुर चतुर pos=a,g=m,c=8,n=s
चतुः चतुर् pos=n,comp=y
आस्य आस्य pos=n,comp=y
स्तुति स्तुति pos=n,comp=y
भुवम् भू pos=n,g=f,c=2,n=s
जिहीथा हा pos=v,p=2,n=s,l=vidhilin
विख्याताम् विख्या pos=va,g=f,c=2,n=s,f=part
स्फुटम् स्फुट pos=a,g=m,c=2,n=s
इह इह pos=i
भवत् भवत् pos=a,comp=y
बान्धव बान्धव pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रविष्टम् प्रविश् pos=va,g=m,c=2,n=s,f=part
मंस्यन्ते मन् pos=v,p=3,n=p,l=lrt
विधिम् विधि pos=n,g=m,c=2,n=s
अटवी अटवी pos=n,comp=y
देवीः देवी pos=n,g=f,c=1,n=p
त्वयि त्वद् pos=n,g=,c=7,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part