Original

त्वमासीनः शाखान्तरमिलितचण्डत्विषि सुखंदधीथा भाण्डीरे क्षणमपि घनश्यामलरुचौ ।ततो हंसं बिभ्रन्निखिलनभसश्चित्रमिषयास वर्धिष्णुं विष्णुं कलितदरचक्रं तुलयिता ॥ २७ ॥

Segmented

त्वम् आसीनः शाखा-अन्तर-मिलित-चण्ड-त्विषि सुखम् दधीथा भाण्डीरे क्षणम् अपि घन-श्यामल-रुचि ततो हंसा बिभ्रत् निखिल-नभसः चिक्रमिषया स वर्धिष्णुम् विष्णुम् कलित-दर-चक्रम् तुलयिता

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
आसीनः आस् pos=va,g=m,c=1,n=s,f=part
शाखा शाखा pos=n,comp=y
अन्तर अन्तर pos=n,comp=y
मिलित मिल् pos=va,comp=y,f=part
चण्ड चण्ड pos=a,comp=y
त्विषि त्विष् pos=n,g=m,c=7,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
दधीथा धा pos=v,p=2,n=s,l=vidhilin
भाण्डीरे भाण्डीर pos=n,g=m,c=7,n=s
क्षणम् क्षण pos=n,g=m,c=2,n=s
अपि अपि pos=i
घन घन pos=n,comp=y
श्यामल श्यामल pos=n,comp=y
रुचि रुचि pos=n,g=m,c=7,n=s
ततो ततस् pos=i
हंसा हंस pos=n,g=m,c=1,n=p
बिभ्रत् भृ pos=va,g=m,c=1,n=s,f=part
निखिल निखिल pos=a,comp=y
नभसः नभस् pos=n,g=n,c=6,n=s
चिक्रमिषया चिक्रमिषा pos=n,g=f,c=3,n=s
तद् pos=n,g=m,c=1,n=s
वर्धिष्णुम् वर्धिष्णु pos=a,g=m,c=2,n=s
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
कलित कलय् pos=va,comp=y,f=part
दर दर pos=n,comp=y
चक्रम् चक्र pos=n,g=m,c=2,n=s
तुलयिता तुलयितृ pos=a,g=m,c=1,n=s