Original

रुवन् याहि स्वैरं चरमदशया चुम्बितरुचोनितम्बिन्यो वृन्दावनभुवि सखे सन्ति बहवः ।परावर्तिष्यन्ते तुलितमुरजिन्नूपुररवात्तवाध्वानात् तासां बहिरपि गताः क्षिप्रमसवः ॥ २६ ॥

Segmented

रुवन् याहि स्वैरम् चरम-दशया चुम्ब्-रुचः नितम्बिन्यो वृन्दावन-भुवि सखे सन्ति बहवः परावर्तिष्यन्ते तुलय्-मुरजित्-नूपुर-रवात् तव ध्वानात् तासाम् बहिस् अपि गताः क्षिप्रम् असवः

Analysis

Word Lemma Parse
रुवन् रु pos=va,g=m,c=1,n=s,f=part
याहि या pos=v,p=2,n=s,l=lot
स्वैरम् स्वैर pos=a,g=m,c=2,n=s
चरम चरम pos=a,comp=y
दशया दशा pos=n,g=f,c=3,n=s
चुम्ब् चुम्ब् pos=va,comp=y,f=part
रुचः रुच् pos=n,g=f,c=1,n=p
नितम्बिन्यो नितम्बिनी pos=n,g=f,c=1,n=p
वृन्दावन वृन्दावन pos=n,comp=y
भुवि भू pos=n,g=f,c=7,n=s
सखे सखि pos=n,g=,c=8,n=s
सन्ति अस् pos=v,p=3,n=p,l=lat
बहवः बहु pos=a,g=m,c=1,n=p
परावर्तिष्यन्ते परावृत् pos=v,p=3,n=p,l=lrt
तुलय् तुलय् pos=va,comp=y,f=part
मुरजित् मुरजित् pos=n,comp=y
नूपुर नूपुर pos=n,comp=y
रवात् रव pos=n,g=m,c=5,n=s
तव त्वद् pos=n,g=,c=6,n=s
ध्वानात् ध्वान pos=n,g=m,c=5,n=s
तासाम् तद् pos=n,g=f,c=6,n=p
बहिस् बहिस् pos=i
अपि अपि pos=i
गताः गम् pos=va,g=m,c=1,n=p,f=part
क्षिप्रम् क्षिप्रम् pos=i
असवः असु pos=n,g=m,c=1,n=p