Original

शरन्मेघश्रेणीप्रतिभटमरिष्टासुरशिरश्चिरं शुष्कं वृन्दावनपरिसरे द्रक्ष्यति भवान् ।यदारोढुं दूरान् मिलति किल कैलासशिखरिभ्रमाक्रान्तस्वान्तो गिरिशसुहृदः किङ्करगणः ॥ २५ ॥

Segmented

शरद्-मेघ-श्रेणी-प्रतिभटम् अरिष्ट-असुर-शिरः चिरम् शुष्कम् वृन्दावन-परिसरे द्रक्ष्यति भवान् यदा आरोढुम् दूरात् मिलति किल कैलास-शिखरि-भ्रम-आक्रान्त-स्वान्तः गिरिश-सुहृदः किंकर-गणः

Analysis

Word Lemma Parse
शरद् शरद् pos=n,comp=y
मेघ मेघ pos=n,comp=y
श्रेणी श्रेणी pos=n,comp=y
प्रतिभटम् प्रतिभट pos=a,g=n,c=2,n=s
अरिष्ट अरिष्ट pos=n,comp=y
असुर असुर pos=n,comp=y
शिरः शिरस् pos=n,g=n,c=2,n=s
चिरम् चिरम् pos=i
शुष्कम् शुष्क pos=a,g=n,c=2,n=s
वृन्दावन वृन्दावन pos=n,comp=y
परिसरे परिसर pos=n,g=m,c=7,n=s
द्रक्ष्यति दृश् pos=v,p=3,n=s,l=lrt
भवान् भवत् pos=a,g=m,c=1,n=s
यदा यदा pos=i
आरोढुम् आरुह् pos=vi
दूरात् दूर pos=a,g=n,c=5,n=s
मिलति मिल् pos=v,p=3,n=s,l=lat
किल किल pos=i
कैलास कैलास pos=n,comp=y
शिखरि शिखरिन् pos=n,comp=y
भ्रम भ्रम pos=n,comp=y
आक्रान्त आक्रम् pos=va,comp=y,f=part
स्वान्तः स्वान्त pos=n,g=m,c=1,n=s
गिरिश गिरिश pos=n,comp=y
सुहृदः सुहृद् pos=n,g=m,c=6,n=s
किंकर किंकर pos=n,comp=y
गणः गण pos=n,g=m,c=1,n=s