Original

तदन्ते श्रीकान्तस्मरणसमरघाटीपुलकिताकदम्बानां वाटी रसिकपरिपाटी स्फुरयति ।त्वमासीनस्तस्यां न यदि परितो नन्दसि ततोबभूव व्यर्था ते घनरसनिवासव्यसनिता ॥ २४ ॥

Segmented

तद्-अन्ते श्रीकान्तस्मरसमरधाटीपुटकिता कदम्बानाम् रसिक-परिपाटिम् रसिकपरिपाटीम् त्वम् आसीनः तस्याम् न यदि परितो नन्दसि ततो बभूव व्यर्था ते घन-रस-निवेश-व्यसनि-ता

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
श्रीकान्तस्मरसमरधाटीपुटकिता कदम्ब pos=n,g=m,c=6,n=p
कदम्बानाम् वाटी pos=n,g=f,c=1,n=s
रसिक रसिक pos=a,comp=y
परिपाटिम् परिपाटि pos=n,g=f,c=2,n=s
रसिकपरिपाटीम् स्फुटय् pos=v,p=3,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
आसीनः आस् pos=va,g=m,c=1,n=s,f=part
तस्याम् तद् pos=n,g=f,c=7,n=s
pos=i
यदि यदि pos=i
परितो परितस् pos=i
नन्दसि नन्द् pos=v,p=2,n=s,l=lat
ततो ततस् pos=i
बभूव भू pos=v,p=3,n=s,l=lit
व्यर्था व्यर्थ pos=a,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
घन घन pos=n,comp=y
रस रस pos=n,comp=y
निवेश निवेश pos=n,comp=y
व्यसनि व्यसनिन् pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s