Original

तमालस्यालोकाद् गिरिपरिसरे सन्ति चपलाःपुलिन्द्यो गोविन्दस्मरणरभसोत्तप्तवपुषः ।शनैस् तासां तापं क्षणम् अपनयन् यास्यति भवान्अवश्यं कालिन्दीसलिलशिशिरैः पक्षपवनैः ॥ २३ ॥

Segmented

तमालस्य आलोकात् गिरि-परिसरे सन्ति चपलाः पुलिन्दो गोविन्द-स्मरण-रभस-उत्तप्त-वपुषः शनैस् तापम् तासाम् क्षणम् अपनी यास्यति भवान् अवश्यम् कालिन्दी-सलिल-शिशिरैः पक्ष-पवनैः

Analysis

Word Lemma Parse
तमालस्य तमाल pos=n,g=m,c=6,n=s
आलोकात् आलोक pos=n,g=m,c=5,n=s
गिरि गिरि pos=n,comp=y
परिसरे परिसर pos=n,g=m,c=7,n=s
सन्ति अस् pos=v,p=3,n=p,l=lat
चपलाः चपल pos=n,g=m,c=1,n=p
पुलिन्दो पुलिन्द pos=n,g=m,c=1,n=s
गोविन्द गोविन्द pos=n,comp=y
स्मरण स्मरण pos=n,comp=y
रभस रभस pos=a,comp=y
उत्तप्त उत्तप् pos=va,comp=y,f=part
वपुषः वपुस् pos=n,g=n,c=6,n=s
शनैस् शनैस् pos=i
तापम् ताप pos=n,g=m,c=2,n=s
तासाम् तद् pos=n,g=f,c=6,n=p
क्षणम् क्षण pos=n,g=m,c=2,n=s
अपनी अपनी pos=va,g=m,c=1,n=s,f=part
यास्यति या pos=v,p=3,n=s,l=lrt
भवान् भवत् pos=a,g=m,c=1,n=s
अवश्यम् अवश्यम् pos=i
कालिन्दी कालिन्दी pos=n,comp=y
सलिल सलिल pos=n,comp=y
शिशिरैः शिशिर pos=a,g=m,c=3,n=p
पक्ष पक्ष pos=n,comp=y
पवनैः पवन pos=n,g=m,c=3,n=p