Original

तमेवाद्रिं चक्राङ्कितकरपरिष्वङ्गिरसिकंमहीचक्रे शङ्केमहि शिखरिणां शेखरतया ।अरातिं ज्ञातीनां ननु हरिहरं यः परिभवन्यथार्थं स्वं नाम व्यधित गोवर्धन इति ॥ २२ ॥

Segmented

तम् एव अद्रिम् चक्र-अङ्कित-कर-परिष्वङ्ग-रसिकम् मही-चक्रे शङ्केमहि शिखरिणाम् शेखरतया अरातिम् ज्ञातीनाम् ननु हरिहयम् यः परिभवन् यथार्थम् स्वम् नाम व्यधित भुवि गोवर्धन इति

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
अद्रिम् अद्रि pos=n,g=m,c=2,n=s
चक्र चक्र pos=n,comp=y
अङ्कित अङ्कय् pos=va,comp=y,f=part
कर कर pos=n,comp=y
परिष्वङ्ग परिष्वङ्ग pos=n,comp=y
रसिकम् रसिक pos=a,g=m,c=2,n=s
मही मही pos=n,comp=y
चक्रे चक्र pos=n,g=n,c=7,n=s
शङ्केमहि शङ्क् pos=v,p=1,n=p,l=vidhilin
शिखरिणाम् शिखरिन् pos=n,g=m,c=6,n=p
शेखरतया शेखरता pos=n,g=f,c=3,n=s
अरातिम् अराति pos=n,g=m,c=2,n=s
ज्ञातीनाम् ज्ञाति pos=n,g=m,c=6,n=p
ननु ननु pos=i
हरिहयम् हरिहय pos=n,g=m,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
परिभवन् परिभू pos=va,g=m,c=1,n=s,f=part
यथार्थम् यथार्थ pos=a,g=n,c=1,n=s
स्वम् स्व pos=a,g=n,c=1,n=s
नाम नामन् pos=n,g=n,c=1,n=s
व्यधित विधा pos=v,p=3,n=s,l=lun
भुवि भू pos=n,g=f,c=7,n=s
गोवर्धन गोवर्धन pos=n,g=m,c=1,n=s
इति इति pos=i