Original

सकृद्वंशीनादश्रवणमिलिताभीर्वनितारहःक्रीडासाक्षी प्रतिपदलतासद्मसुभगः ।स धेनूनां बन्धुर्मधुमथनखट्टायितशिलःकरिष्यत्य् आनन्दं सपदि तव गोवर्धनगिरिः ॥ २१ ॥

Segmented

सकृत् वंशी-नाद-श्रवण-मिलित-आभीर-वनिता रहः-क्रीडा-साक्षी प्रतिपद-लता-सद्म-सुभगः स धेनूनाम् बन्धुः मधु-मथन-खट्वा-आयय्-शिलः करिष्यति आनन्दम् सपदि तव गोवर्धन-गिरिः

Analysis

Word Lemma Parse
सकृत् सकृत् pos=i
वंशी वंशी pos=n,comp=y
नाद नाद pos=n,comp=y
श्रवण श्रवण pos=n,comp=y
मिलित मिल् pos=va,comp=y,f=part
आभीर आभीर pos=n,comp=y
वनिता वनिता pos=n,g=f,c=1,n=s
रहः रहस् pos=n,comp=y
क्रीडा क्रीडा pos=n,comp=y
साक्षी साक्षिन् pos=a,g=m,c=1,n=s
प्रतिपद प्रतिपद pos=n,comp=y
लता लता pos=n,comp=y
सद्म सद्मन् pos=n,comp=y
सुभगः सुभग pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
धेनूनाम् धेनु pos=n,g=f,c=6,n=p
बन्धुः बन्धु pos=n,g=m,c=1,n=s
मधु मधु pos=n,comp=y
मथन मथन pos=a,comp=y
खट्वा खट्वा pos=n,comp=y
आयय् आयय् pos=va,comp=y,f=part
शिलः शिला pos=n,g=m,c=1,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt
आनन्दम् आनन्द pos=n,g=m,c=2,n=s
सपदि सपदि pos=i
तव त्वद् pos=n,g=,c=6,n=s
गोवर्धन गोवर्धन pos=n,comp=y
गिरिः गिरि pos=n,g=m,c=1,n=s