Original

मम स्यादर्थानां क्षतिरिह विलम्बाद्यदपि तेविलोकेथाः सर्वं तदपि हरिकेलिस्थलमिदम् ।तवेयं व्यर्था भवतु शुचिता कः स हि सखेगुणो यश्चाणूरद्विषि मतिनिवेशाय न भवेत् ॥ २० ॥

Segmented

मम स्यात् अर्थानाम् क्षतिः इह विलम्बात् यत् अपि ते विलोकेथाः तत् अपि हरि-केलि-स्थलम् इदम् ते इयम् न व्यर्था भवतु शुचि-ता कः स हि सखे गुणो मति-निवेशाय मतिनिवेशाय न

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
अर्थानाम् अर्थ pos=n,g=m,c=6,n=p
क्षतिः क्षति pos=n,g=f,c=1,n=s
इह इह pos=i
विलम्बात् विलम्ब pos=n,g=m,c=5,n=s
यत् यत् pos=i
अपि अपि pos=i
ते त्वद् pos=n,g=,c=6,n=s
विलोकेथाः सर्व pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
अपि अपि pos=i
हरि हरि pos=n,comp=y
केलि केलि pos=n,comp=y
स्थलम् स्थल pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
pos=i
व्यर्था व्यर्थ pos=a,g=f,c=1,n=s
भवतु भू pos=v,p=3,n=s,l=lot
शुचि शुचि pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
कः pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
सखे सखि pos=n,g=,c=8,n=s
गुणो गुण pos=n,g=m,c=1,n=s
मति मति pos=n,comp=y
निवेशाय निवेश pos=n,g=m,c=4,n=s
मतिनिवेशाय pos=i
भू pos=v,p=3,n=s,l=vidhilin