Original

यदा यातो गोपीहृदयमदनो नन्दसदनान्मुकुन्दो गान्दिन्यास्तनयमनुविन्दन् मधुपुरीम् ।तदामान्क्षीच्चिन्तासरिति घनघूर्णापरिचयैर्अगाधायां बाधामयपयसि राधा विरहिणी ॥ २ ॥

Segmented

यदा यातो गोपी-हृदय-मदनः नन्द-सदनात् मुकुन्दो गान्धिन्यास् तनयम् अनुविन्दन् मधुपुरीम् तदा अमाङ्क्षीत् चिन्ता-सरिति घन-घूर्ण-परिचयैः अगाधायाम् बाधा-मय-पयसि राधा विरहिणी

Analysis

Word Lemma Parse
यदा यदा pos=i
यातो या pos=va,g=m,c=1,n=s,f=part
गोपी गोपी pos=n,comp=y
हृदय हृदय pos=n,comp=y
मदनः मदन pos=n,g=m,c=1,n=s
नन्द नन्द pos=n,comp=y
सदनात् सदन pos=n,g=n,c=5,n=s
मुकुन्दो मुकुन्द pos=n,g=m,c=1,n=s
गान्धिन्यास् गान्धिनी pos=n,g=f,c=6,n=s
तनयम् तनय pos=n,g=m,c=2,n=s
अनुविन्दन् अनुविद् pos=va,g=m,c=1,n=s,f=part
मधुपुरीम् मधुपुरी pos=n,g=f,c=2,n=s
तदा तदा pos=i
अमाङ्क्षीत् मज्ज् pos=v,p=3,n=s,l=lun
चिन्ता चिन्ता pos=n,comp=y
सरिति सरित् pos=n,g=f,c=7,n=s
घन घन pos=a,comp=y
घूर्ण घूर्ण pos=a,comp=y
परिचयैः परिचय pos=n,g=m,c=3,n=p
अगाधायाम् अगाध pos=a,g=f,c=7,n=s
बाधा बाधा pos=n,comp=y
मय मय pos=a,comp=y
पयसि पयस् pos=n,g=n,c=7,n=s
राधा राध pos=n,g=m,c=1,n=p
विरहिणी विरहिन् pos=a,g=f,c=1,n=s