Original

तदन्ते वासन्तीविरचितमनङ्गोत्सवकलाचतुःशालं शौरेः स्फुरति न दृशौ तत्र विकिरेः ।तदालोकोद्भेदिप्रमदभवविस्मारितगतिक्रिये जाते तावत् त्वयि बत हता गोपवनिता ॥ १९ ॥

Segmented

तद्-अन्ते वासन्ती-विरचितम् अनङ्ग-उत्सव-कला-चतुःशालम् शौरेः स्फुरति न दृशौ तत्र विकिरेः तद्-आलोका उद्भेद-प्रमद-भर-विस्मारय्-गति-क्रिये जाने तावत् त्वे बत हता गोप-वनिता

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
वासन्ती वासन्ती pos=n,comp=y
विरचितम् विरचय् pos=va,g=n,c=1,n=s,f=part
अनङ्ग अनङ्ग pos=n,comp=y
उत्सव उत्सव pos=n,comp=y
कला कला pos=n,comp=y
चतुःशालम् चतुःशाल pos=n,g=n,c=1,n=s
शौरेः शौरि pos=n,g=m,c=6,n=s
स्फुरति स्फुर् pos=v,p=3,n=s,l=lat
pos=i
दृशौ दृश् pos=n,g=f,c=2,n=d
तत्र तत्र pos=i
विकिरेः विकृ pos=v,p=2,n=s,l=vidhilin
तद् तद् pos=n,comp=y
आलोका आलोक pos=n,g=f,c=1,n=s
उद्भेद उद्भेद pos=n,comp=y
प्रमद प्रमद pos=n,comp=y
भर भर pos=n,comp=y
विस्मारय् विस्मारय् pos=va,comp=y,f=part
गति गति pos=n,comp=y
क्रिये क्रिया pos=n,g=m,c=7,n=s
जाने ज्ञा pos=v,p=1,n=s,l=lat
तावत् तावत् pos=i
त्वे त्वद् pos=n,g=,c=7,n=s
बत बत pos=i
हता हन् pos=va,g=f,c=1,n=s,f=part
गोप गोप pos=n,comp=y
वनिता वनिता pos=n,g=f,c=1,n=s