Original

तया भूयः क्रीडारभसविकसद्वल्लववधूर्वपुर्वल्ली भ्रश्यन्मृगमदकणश्यामलिकया ।विधातव्यो हल्लीसकदलितमल्ललतिकयासमन्तादुल्लासस्तव मनसि रासस्थलिकया ॥ १८ ॥

Segmented

तया भूयः क्रीडा-रभस-विकस्-वल्लभ-वधु वपुः-वल्ली-भ्रंश्-मृगमद-कण-श्यामलिकया विधातव्यो हल्लीसक-दल्-मल्लि-लतिकया समन्तात् उल्लासः ते मनसि रासस्थलिकया

Analysis

Word Lemma Parse
तया तद् pos=n,g=f,c=3,n=s
भूयः भूयस् pos=i
क्रीडा क्रीडा pos=n,comp=y
रभस रभस pos=a,comp=y
विकस् विकस् pos=va,comp=y,f=part
वल्लभ वल्लभ pos=a,comp=y
वधु वधु pos=n,g=m,c=1,n=d
वपुः वपुस् pos=n,comp=y
वल्ली वल्ली pos=n,comp=y
भ्रंश् भ्रंश् pos=va,comp=y,f=part
मृगमद मृगमद pos=n,comp=y
कण कण pos=n,comp=y
श्यामलिकया श्यामलिका pos=n,g=f,c=3,n=s
विधातव्यो विधा pos=va,g=m,c=1,n=s,f=krtya
हल्लीसक हल्लीसक pos=n,comp=y
दल् दल् pos=va,comp=y,f=part
मल्लि मल्लि pos=n,comp=y
लतिकया लतिका pos=n,g=f,c=3,n=s
समन्तात् समन्तात् pos=i
उल्लासः उल्लास pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
मनसि मनस् pos=n,g=n,c=7,n=s
रासस्थलिकया रासस्थलिका pos=n,g=f,c=3,n=s