Original

किरन्ती लावण्यं दिशि दिशि शिखण्डस्तवकिनीदधाना साधीयः कनकविमलज्योतिवसनम् ।तमालश्यामाङ्गी सरलमुरलीचुम्बितमुखीजगौ चित्रं यत्र प्रकटपरमानन्दलहरी ॥ १७ ॥

Segmented

किरन्ती लावण्यम् दिशि दिशि शिखण्ड-स्तवकिन् दधाना साधीयः कनक-विमल-द्योतिन्-वसनम् तमाल-श्याम-अङ्गी सरल-मुरली-चुम्ब्-मुखी जगौ चित्रम् यत्र प्रकट-परम-आनन्द-लहरिः

Analysis

Word Lemma Parse
किरन्ती कृ pos=va,g=f,c=1,n=s,f=part
लावण्यम् लावण्य pos=n,g=n,c=2,n=s
दिशि दिश् pos=n,g=f,c=7,n=s
दिशि दिश् pos=n,g=f,c=7,n=s
शिखण्ड शिखण्ड pos=n,comp=y
स्तवकिन् स्तवकिन् pos=a,g=f,c=1,n=s
दधाना धा pos=va,g=f,c=1,n=s,f=part
साधीयः साधीयस् pos=a,g=n,c=2,n=s
कनक कनक pos=n,comp=y
विमल विमल pos=a,comp=y
द्योतिन् द्योतिन् pos=a,comp=y
वसनम् वसन pos=n,g=n,c=2,n=s
तमाल तमाल pos=n,comp=y
श्याम श्याम pos=a,comp=y
अङ्गी अङ्ग pos=a,g=f,c=1,n=s
सरल सरल pos=n,comp=y
मुरली मुरली pos=n,comp=y
चुम्ब् चुम्ब् pos=va,comp=y,f=part
मुखी मुख pos=a,g=f,c=1,n=s
जगौ गा pos=v,p=3,n=s,l=lit
चित्रम् चित्र pos=n,g=n,c=2,n=s
यत्र यत्र pos=i
प्रकट प्रकट pos=a,comp=y
परम परम pos=a,comp=y
आनन्द आनन्द pos=n,comp=y
लहरिः लहरि pos=n,g=f,c=1,n=s