Original

अकस्मादस्माकं हरिरपहरन्न् अंशुकचयंयमारूढो गूढप्रणयलहरीं कन्दलयितुम् ।तवाश्रान्तस्यान्तःस्थगितरविबिम्बः किसलयैःकदम्बः कादम्ब त्वरितमवलम्बः स भविता ॥ १६ ॥

Segmented

अकस्मात् नः हरिः अपहृ अंशुक-चयम् यम् आरूढः गूढ-प्रणय-लहरिम् कन्दलयितुम् तव श्रान्तस्य अन्तः स्थगय्-रवि-बिम्बः किसलयैः कदम्बः कादम्ब त्वरितम् अवलम्बः स भविता

Analysis

Word Lemma Parse
अकस्मात् अकस्मात् pos=i
नः मद् pos=n,g=,c=6,n=p
हरिः हरि pos=n,g=m,c=1,n=s
अपहृ अपहृ pos=va,g=m,c=1,n=s,f=part
अंशुक अंशुक pos=n,comp=y
चयम् चय pos=n,g=m,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
आरूढः आरुह् pos=va,g=m,c=1,n=s,f=part
गूढ गुह् pos=va,comp=y,f=part
प्रणय प्रणय pos=n,comp=y
लहरिम् लहरि pos=n,g=f,c=2,n=s
कन्दलयितुम् कन्दलय् pos=vi
तव त्वद् pos=n,g=,c=6,n=s
श्रान्तस्य श्रम् pos=va,g=m,c=6,n=s,f=part
अन्तः अन्तर् pos=i
स्थगय् स्थगय् pos=va,comp=y,f=part
रवि रवि pos=n,comp=y
बिम्बः बिम्ब pos=n,g=m,c=1,n=s
किसलयैः किसलय pos=n,g=m,c=3,n=p
कदम्बः कदम्ब pos=n,g=m,c=1,n=s
कादम्ब कादम्ब pos=n,g=m,c=8,n=s
त्वरितम् त्वरित pos=a,g=n,c=2,n=s
अवलम्बः अवलम्ब pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
भविता भवितृ pos=a,g=m,c=1,n=s