Original

बलादाक्रन्दन्ती रतपथिकमक्रूरमिलितंविदूरादाभीरीततिरनुययौ येन रमणम् ।तमादौ पन्थानं रचय चरितार्था भवतु तेविराजन्ती सर्वोपरि परमहंसस्थितिरियम् ॥ १५ ॥

Segmented

बलाद् आक्रन्दन् तीर्थ-पथिकम् अक्रूर-मिलितम् विदूरतः आभीरी-ततीः अनुययौ येन रमणम् तम् आदौ पन्थानम् रचय चरितार्था भवतु ते विराजन्ती सर्व-उपरि परमहंस-स्थितिः इयम्

Analysis

Word Lemma Parse
बलाद् बल pos=n,g=n,c=5,n=s
आक्रन्दन् आक्रन्द् pos=va,g=m,c=1,n=s,f=part
तीर्थ तीर्थ pos=n,comp=y
पथिकम् पथिक pos=n,g=m,c=2,n=s
अक्रूर अक्रूर pos=n,comp=y
मिलितम् मिल् pos=va,g=m,c=2,n=s,f=part
विदूरतः विदूर pos=a,g=n,c=5,n=s
आभीरी आभीरी pos=n,comp=y
ततीः तति pos=n,g=f,c=2,n=p
अनुययौ अनुया pos=v,p=3,n=s,l=lit
येन यद् pos=n,g=m,c=3,n=s
रमणम् रमण pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
आदौ आदि pos=n,g=m,c=7,n=s
पन्थानम् पथिन् pos=n,g=,c=2,n=s
रचय रचय् pos=v,p=2,n=s,l=lot
चरितार्था चरितार्थ pos=a,g=f,c=1,n=s
भवतु भू pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=4,n=s
विराजन्ती विराज् pos=va,g=f,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
उपरि उपरि pos=i
परमहंस परमहंस pos=n,comp=y
स्थितिः स्थिति pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s