Original

पिबन् जम्बूश्यामं मिहिरदुहितुर्वारि मधुरंमृणालीर्भुञ्जानो हिमकरकणाकोमलरुचः ।क्षणं हृष्टस्तिष्ठन् निविडविटपे शाखिनि सखेसुखेन प्रस्थानं रचयतु भवान् वृष्णिनगरे ॥ १४ ॥

Segmented

पिबन् जम्बू-श्यामम् मिहिरदुहितः वारि मधुरम् हिमकर-कला-कोमल-रुच् क्षणम् हृष्टः तिष्ठन् निबिड-विटपे शाखिनि सखे सुखेन प्रस्थानम् रचयतु भवान् वृष्णि-नगरे

Analysis

Word Lemma Parse
पिबन् पा pos=va,g=m,c=1,n=s,f=part
जम्बू जम्बु pos=n,comp=y
श्यामम् श्याम pos=a,g=n,c=2,n=s
मिहिरदुहितः वारि pos=n,g=n,c=2,n=s
वारि मधुर pos=a,g=n,c=2,n=s
मधुरम् भुज् pos=va,g=m,c=1,n=s,f=part
हिमकर हिमकर pos=n,comp=y
कला कला pos=n,comp=y
कोमल कोमल pos=a,comp=y
रुच् रुच् pos=n,g=f,c=6,n=s
क्षणम् क्षण pos=n,g=m,c=2,n=s
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
तिष्ठन् स्था pos=va,g=m,c=1,n=s,f=part
निबिड निबिड pos=a,comp=y
विटपे विटप pos=n,g=m,c=7,n=s
शाखिनि शाखिन् pos=n,g=m,c=7,n=s
सखे सखि pos=n,g=,c=8,n=s
सुखेन सुख pos=n,g=n,c=3,n=s
प्रस्थानम् प्रस्थान pos=n,g=n,c=2,n=s
रचयतु रचय् pos=v,p=3,n=s,l=lot
भवान् भवत् pos=a,g=m,c=1,n=s
वृष्णि वृष्णि pos=n,comp=y
नगरे नगर pos=n,g=n,c=7,n=s