Original

गलद्बाष्पासारप्लुतधवलगण्डा मृगदृशोविदूयन्ते यत्र प्रमदमदनावेशविवशाः ।त्वया विज्ञातव्या हरिचरणसङ्गप्रणयिनोध्रुवं सा चक्राङ्कीरतिसख शताङ्गस्य पदवी ॥ १३ ॥

Segmented

गल्-बाष्प-असार-प्लुत-धवल-गण्ड मृग-दृशः विदूयन्ते यत्र प्रबल-मदन वेश-विवश त्वया विज्ञातव्या हरि-चरण-सङ्ग-प्रणयिनः ध्रुवम् सा चक्राङ्गी रति-सख-शताङ्गस्य पदवी

Analysis

Word Lemma Parse
गल् गल् pos=va,comp=y,f=part
बाष्प बाष्प pos=n,comp=y
असार असार pos=a,comp=y
प्लुत प्लु pos=va,comp=y,f=part
धवल धवल pos=a,comp=y
गण्ड गण्ड pos=n,g=f,c=1,n=p
मृग मृग pos=n,comp=y
दृशः दृश् pos=n,g=f,c=1,n=p
विदूयन्ते विदु pos=v,p=3,n=p,l=lat
यत्र यत्र pos=i
प्रबल प्रबल pos=a,comp=y
मदन मदन pos=n,g=f,c=1,n=p
वेश वेश pos=n,comp=y
विवश विवश pos=a,g=f,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
विज्ञातव्या विज्ञा pos=va,g=f,c=1,n=s,f=krtya
हरि हरि pos=n,comp=y
चरण चरण pos=n,comp=y
सङ्ग सङ्ग pos=n,comp=y
प्रणयिनः प्रणयिन् pos=a,g=m,c=6,n=s
ध्रुवम् ध्रुवम् pos=i
सा तद् pos=n,g=f,c=1,n=s
चक्राङ्गी चक्राङ्गी pos=n,g=f,c=1,n=s
रति रति pos=n,comp=y
सख सख pos=n,comp=y
शताङ्गस्य शताङ्ग pos=n,g=m,c=6,n=s
पदवी पदवी pos=n,g=f,c=1,n=s