Original

स वैदग्धीसिन्धुः कठिनमतिना दानपतिनायया निन्ये तूर्णं पशुपयुवतीजीवनपतिः ।तया गन्तव्या ते निखिलजगदेकप्रथितयापदव्या भव्यानां तिलक किल दाशार्हनगरी ॥ १२ ॥

Segmented

ऽसौ कठिन-मति दानपतिना यया निन्ये तूर्णम् पशुप-युवती-जीवित-पतिः तया गन्तव्या ते निखिल-जगत्-एक-प्रथितया पदव्या भव्यानाम् तिलक किल दाशार्ह-नगरी

Analysis

Word Lemma Parse
ऽसौ अदस् pos=n,g=m,c=1,n=s
कठिन कठिन pos=a,comp=y
मति मति pos=n,g=m,c=3,n=s
दानपतिना दानपति pos=n,g=m,c=3,n=s
यया यद् pos=n,g=f,c=3,n=s
निन्ये नी pos=v,p=3,n=s,l=lit
तूर्णम् तूर्ण pos=a,g=n,c=2,n=s
पशुप पशुप pos=n,comp=y
युवती युवती pos=n,comp=y
जीवित जीवित pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
गन्तव्या गम् pos=va,g=f,c=1,n=s,f=krtya
ते त्वद् pos=n,g=,c=6,n=s
निखिल निखिल pos=a,comp=y
जगत् जगन्त् pos=n,comp=y
एक एक pos=n,comp=y
प्रथितया प्रथ् pos=va,g=f,c=3,n=s,f=part
पदव्या पदवी pos=n,g=f,c=3,n=s
भव्यानाम् भव्य pos=a,g=m,c=6,n=p
तिलक तिलक pos=n,g=m,c=8,n=s
किल किल pos=i
दाशार्ह दाशार्ह pos=n,comp=y
नगरी नगरी pos=n,g=f,c=1,n=s