Original

निरस्तप्रत्यूहं भवतु भवतो वर्त्मनि शिवंसमुत्तिष्ठ क्षिप्रं मनसि मुदमाधाय सदरं ।अधस्ताद्धावन्तो लघु लघु समुत्ताननयनैर्भवन्तं वीक्षन्तां कुतुकतरला गोपशिशवः ॥ ११ ॥

Segmented

निरस्त-प्रत्यूहम् भवतु भवतो वर्त्मनि शिवम् समुत्तिष्ठ क्षिप्रम् मनसि मुदम् आधाय सदयम् अधस्तात् धावन्तः लघु लघु समुत्तान-नयनैः भवन्तम् वीक्षन्ताम् कुतुक-तरलाः गोप-शिशवः

Analysis

Word Lemma Parse
निरस्त निरस् pos=va,comp=y,f=part
प्रत्यूहम् प्रत्यूह pos=n,g=n,c=1,n=s
भवतु भू pos=v,p=3,n=s,l=lot
भवतो भवत् pos=a,g=m,c=6,n=s
वर्त्मनि वर्त्मन् pos=n,g=n,c=7,n=s
शिवम् शिव pos=n,g=n,c=1,n=s
समुत्तिष्ठ समुत्था pos=v,p=2,n=s,l=lot
क्षिप्रम् क्षिप्रम् pos=i
मनसि मनस् pos=n,g=n,c=7,n=s
मुदम् मुद् pos=n,g=f,c=2,n=s
आधाय आधा pos=vi
सदयम् सदय pos=a,g=m,c=2,n=s
अधस्तात् अधस्तात् pos=i
धावन्तः धाव् pos=va,g=m,c=1,n=p,f=part
लघु लघु pos=a,g=n,c=2,n=s
लघु लघु pos=a,g=n,c=2,n=s
समुत्तान समुत्तान pos=a,comp=y
नयनैः नयन pos=n,g=n,c=3,n=p
भवन्तम् भवन्त pos=n,g=m,c=2,n=s
वीक्षन्ताम् वीक्ष् pos=v,p=3,n=p,l=lot
कुतुक कुतुक pos=n,comp=y
तरलाः तरल pos=a,g=m,c=1,n=p
गोप गोप pos=n,comp=y
शिशवः शिशु pos=n,g=m,c=1,n=p