Original

अमी कुञ्जः पूर्वं न मम दधिरे कामपि मुदंद्रुमालीयं चेतः सखि न कतिशो नन्दितवती ।इदानीं पश्यैते युगपदपतापं विदधतेप्रभो मुक्तोपेक्षे भजति न हि को वा विमुखताम् ॥ १०० ॥

Segmented

अमी कुञ्जः पूर्वम् न मम दधिरे काम् अपि मुदम् द्रु-मालीयम् चेतः सखि न कतिशो इदानीम् पश्य एते युगपदपतापम् विदधते मुक्त-उपेक्षे मुक्तोपेक्षे भजति न हि को विमुख-ताम्

Analysis

Word Lemma Parse
अमी अदस् pos=n,g=m,c=1,n=p
कुञ्जः कुञ्ज pos=n,g=m,c=1,n=s
पूर्वम् पूर्वम् pos=i
pos=i
मम मद् pos=n,g=,c=6,n=s
दधिरे धा pos=v,p=3,n=p,l=lit
काम् pos=n,g=f,c=2,n=s
अपि अपि pos=i
मुदम् मुद् pos=n,g=f,c=2,n=s
द्रु द्रु pos=n,comp=y
मालीयम् मालीय pos=a,g=n,c=1,n=s
चेतः चेतस् pos=n,g=n,c=1,n=s
सखि सखी pos=n,g=f,c=8,n=s
pos=i
कतिशो कतिशस् pos=i
इदानीम् इदानीम् pos=i
पश्य पश् pos=v,p=2,n=s,l=lot
एते एतद् pos=n,g=m,c=1,n=p
युगपदपतापम् विधा pos=v,p=3,n=p,l=lat
विदधते प्रभु pos=n,g=m,c=8,n=s
मुक्त मुच् pos=va,comp=y,f=part
उपेक्षे उपेक्षा pos=n,g=f,c=8,n=s
मुक्तोपेक्षे भज् pos=v,p=3,n=s,l=lat
भजति pos=i
हि pos=i
हि pos=n,g=m,c=1,n=s
को वा pos=i
विमुख विमुख pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s