Original

चिरं विस्मृत्यास्मान् विरहदहनज्वालविकलाःकलावान् सानन्दं वसति मुखरायां मधुरिपुः ।तदेतं सन्देशं स्वमनसि स्वमाधाय निखिलंभवान् क्षिप्रं तस्य शरणपदवीं सङ्गमयतु ॥ १० ॥

Segmented

चिरम् विस्मृत्य अस्मान् विरह-दहन-ज्वाल-विकलाः कलावान् स आनन्दम् वसति मथुरायाम् मधुरिपुः तत् एतम् संदेशम् स्व-मनसि समाधाय निखिल भवान् क्षिप्रम् तस्य श्रवण-पदवीम् संगमयतु

Analysis

Word Lemma Parse
चिरम् चिरम् pos=i
विस्मृत्य विस्मृ pos=vi
अस्मान् मद् pos=n,g=m,c=2,n=p
विरह विरह pos=n,comp=y
दहन दहन pos=n,comp=y
ज्वाल ज्वाल pos=n,comp=y
विकलाः विकल pos=a,g=m,c=1,n=p
कलावान् कलावत् pos=a,g=m,c=1,n=s
pos=i
आनन्दम् आनन्द pos=n,g=n,c=2,n=s
वसति वस् pos=v,p=3,n=s,l=lat
मथुरायाम् मथुरा pos=n,g=f,c=7,n=s
मधुरिपुः मधुरिपु pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
एतम् एतद् pos=n,g=m,c=2,n=s
संदेशम् संदेश pos=n,g=m,c=2,n=s
स्व स्व pos=a,comp=y
मनसि मनस् pos=n,g=n,c=7,n=s
समाधाय समाधा pos=vi
निखिल निखिल pos=a,g=m,c=8,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
श्रवण श्रवण pos=n,comp=y
पदवीम् पदवी pos=n,g=f,c=2,n=s
संगमयतु संगमय् pos=v,p=3,n=s,l=lot