Original

दुकूलं बिभ्राणो दलितहरितालद्युतिभरंजवापुष्पश्रेणीरुचिरुचिरपादाम्बुजतलः ।तमालश्यामाङ्गो दवहसितलीलाञ्चितमुखःपरानन्दाभोगः स्फुरतु हृदि मे को।अपि पुरुषः ॥ १ ॥

Segmented

दुकूलम् बिभ्राणो दल्-हरिताल-द्युति-हरम् जवापुष्प-श्रेणी-रुचि-रुचिर-पाद-अम्बुज-तलः तमाल-श्याम-अङ्गः दर-हसित-लीला-आञ्छ्-मुखः परानन्द-आभोगः स्फुरतु हृदि मे कोपिन्-पुरुषः

Analysis

Word Lemma Parse
दुकूलम् दुकूल pos=n,g=n,c=2,n=s
बिभ्राणो भृ pos=va,g=m,c=1,n=s,f=part
दल् दल् pos=va,comp=y,f=part
हरिताल हरिताल pos=n,comp=y
द्युति द्युति pos=n,comp=y
हरम् हर pos=a,g=n,c=2,n=s
जवापुष्प जवापुष्प pos=n,comp=y
श्रेणी श्रेणी pos=n,comp=y
रुचि रुचि pos=n,comp=y
रुचिर रुचिर pos=a,comp=y
पाद पाद pos=n,comp=y
अम्बुज अम्बुज pos=n,comp=y
तलः तल pos=n,g=m,c=1,n=s
तमाल तमाल pos=n,comp=y
श्याम श्याम pos=a,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
दर दर pos=a,comp=y
हसित हसित pos=n,comp=y
लीला लीला pos=n,comp=y
आञ्छ् आञ्छ् pos=va,comp=y,f=part
मुखः मुख pos=n,g=m,c=1,n=s
परानन्द परानन्द pos=n,comp=y
आभोगः आभोग pos=n,g=m,c=1,n=s
स्फुरतु स्फुर् pos=v,p=3,n=s,l=lot
हृदि हृद् pos=n,g=n,c=7,n=s
मे मद् pos=n,g=,c=6,n=s
कोपिन् कोपिन् pos=a,comp=y
पुरुषः पुरुष pos=n,g=m,c=1,n=s